Book Title: Prakrit Bhasha Vimarsh
Author(s): Nathuram Premi
Publisher: B L Institute of Indology
View full book text
________________
प्राकृत निबंध
१. मणोरमं उज्जाणं
इदं उज्जाणं अस्थि । उज्जाणे बालआ कीडंति । इदं मणोरमं उज्जाणं अत्थि। इमम्मि उज्जाणे रुक्खा, लदाओ कुंजाणि संति । पक्खिणो रुक्खेसु लदासु ठइदूण कोलाहलं कुणंति । एगम्मि ठाणे कागा, कुक्कुडा, चडगा • किं पि धाण्णादिगं भक्खंति । अत्था सुगा चिट्ठति । इमा मयूरा संति । जदा रिसा काले घणा गज्जंति तदा इमा मयूरा णच्वंति। जणा मयूरस्स णच्चणं पासिदूण हरिसंति ।
इमम्मि उज्जाणे कवोद - कोगिल- बक- हंस- सुगा सदा सुदिमहुरं जति । उज्जाणस्स अवरे विभागे अणेगा पसुणो संति । सिंह-वग्घसंगाल-भल्ल-सूगरा सगे-सगे पिंजरे चिट्ठति । हरिण-सस-वाकराणं
पिगं अत्थि । इदं उज्जाणं विसालं अस्थि । अत्थ एगो रमणीयं रोवरं अस्थि । इमम्मि सरोवरे विविहा जलचरा इदो तदो संचरति । तत्थ तणा मगरा कच्छवा मंडूगा पासिदूण रंजंति ।
जणा अत्थ पुप्फाण सुंदेरं पासिदं आगच्छंति । इमम्मि उज्जाणे पेद-पीद-रत्त णीलवण्णाण पुप्फाण सोहा विज्जदे । बालआ अत्थ कीडंति तधा तत्थं ठड्दूण अप्पाहारं वि गिण्हंति । इदं मणोहरं उज्जाणं सोहाए मणोरंजणस्स वा ठाणं अत्थि ।
(प्रो. प्रेमसुमन जैन द्वारा लिखित शौरसेनी प्राकृत भाषा और व्याकरण, पृ. १६४ से साभार उद्धृत)
Jain Education International
११९
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160