Book Title: Prakrit Bhasha Vimarsh
Author(s): Nathuram Premi
Publisher: B L Institute of Indology
View full book text
________________
२. तित्थयर-महावीरचरियं
जयइ सुआणं पभवो तित्थयराणं अपच्छिमो जयइ। जयइ गुरू लोगाणं जयइ महप्पा महावीरो॥ सगबोधदीवणिज्जिद भुवणत्तयरुद्धमंदमोहतमो। णमिदसुरासुर संघो जयदु जिणिंदो महावीरो॥
अम्हे जाणीमो जं पाईणकालाओ ज्जेव पाइयभासा लोयाणं जणभासा आसी। सा भासा अणेग भारहभासाणं जणणी अत्थि। सा य अइसोहणा, महुरजलधारा ब्व पवहइ। तीए भासाए जिणधम्मस्स अंतिम तित्थयरस्स महावीरस्स चरियं लिहिउं अहं पउत्तो म्हि।
जिणधम्मो भारहदेसस्स पाईणपमुहो य धम्मो अत्थि। 'जिणधम्मोवासया सावया तित्थयरे पूजेंति, थुवन्ति य। जिणधम्मे चउवीसतित्थयराणं दीहपरम्परा अत्थि। तेसु उसहो पढमो महावीरो य अन्तिमो अत्थिा छव्वीस-वरिससयपुव्वं चइत्तमासे सुक्किलपक्खस्स तेरसमे दियहे भगवंतस्स महावीरस्स जम्मं जायं। तस्स जम्मट्ठाणं विदेहपएसस्स (अहुणा बिहारपएस) वेसाली-गणतंते खत्तियकुंडगामो अत्थि। महावीरस्स पिया सिद्धत्थो आसी, माया य तिसला आसि। तस्स पंच नामाणि जाणीयंति - वड्ढमाणो, सम्मई, वीरो अहवीरो, महावीरो य।
सो निग्गंथनायपुत्त-रूवेणावि जाणिज्जइ। पालि साहिच्चे सो निग्गंथनातपुत्तो त्ति नामेण उल्लिहिओ अत्थि। बालावत्थाए मायापियरेहि 'वड्ढमाणो' त्ति नामेण संबोहिओ। कारणं - तस्स जम्मकाले सव्वंगीणवुड्ढी संजाया। स बालकाले ज्जेव अब्भुय परक्कमी, साहसी, बलवंतो, णाणी य आसी। तहेव सव्वासु कलासु कुसलो, संवेयणसीलो विज्जाजुत्तो य आसी। सेसवकालम्मि ज्जेव तस्स तत्तदंसणे असाहारण-गई आसी।
जुवाणावत्थाए सो जया विऊढो तया वि विरत्तभावेण ज्जेव
१२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9cd7467b0e17cc2706029f42fff800bd049742a56411415122c1cd0f9ed3cd1b.jpg)
Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160