________________
प्राकृत निबंध
१. मणोरमं उज्जाणं
इदं उज्जाणं अस्थि । उज्जाणे बालआ कीडंति । इदं मणोरमं उज्जाणं अत्थि। इमम्मि उज्जाणे रुक्खा, लदाओ कुंजाणि संति । पक्खिणो रुक्खेसु लदासु ठइदूण कोलाहलं कुणंति । एगम्मि ठाणे कागा, कुक्कुडा, चडगा • किं पि धाण्णादिगं भक्खंति । अत्था सुगा चिट्ठति । इमा मयूरा संति । जदा रिसा काले घणा गज्जंति तदा इमा मयूरा णच्वंति। जणा मयूरस्स णच्चणं पासिदूण हरिसंति ।
इमम्मि उज्जाणे कवोद - कोगिल- बक- हंस- सुगा सदा सुदिमहुरं जति । उज्जाणस्स अवरे विभागे अणेगा पसुणो संति । सिंह-वग्घसंगाल-भल्ल-सूगरा सगे-सगे पिंजरे चिट्ठति । हरिण-सस-वाकराणं
पिगं अत्थि । इदं उज्जाणं विसालं अस्थि । अत्थ एगो रमणीयं रोवरं अस्थि । इमम्मि सरोवरे विविहा जलचरा इदो तदो संचरति । तत्थ तणा मगरा कच्छवा मंडूगा पासिदूण रंजंति ।
जणा अत्थ पुप्फाण सुंदेरं पासिदं आगच्छंति । इमम्मि उज्जाणे पेद-पीद-रत्त णीलवण्णाण पुप्फाण सोहा विज्जदे । बालआ अत्थ कीडंति तधा तत्थं ठड्दूण अप्पाहारं वि गिण्हंति । इदं मणोहरं उज्जाणं सोहाए मणोरंजणस्स वा ठाणं अत्थि ।
(प्रो. प्रेमसुमन जैन द्वारा लिखित शौरसेनी प्राकृत भाषा और व्याकरण, पृ. १६४ से साभार उद्धृत)
Jain Education International
११९
For Personal & Private Use Only
www.jainelibrary.org