Book Title: Prakrit Abhyasa Saurabh
Author(s): Kamalchand Sogani
Publisher: Apbhramsa Sahitya Academy

View full book text
Previous | Next

Page 193
________________ अभ्यास-42 गामिल्लयो सागडियो अत्थि कोइ कम्हिइ गामेल्लो गहवइ परिवसइ । सो य अण्णया कयाई सगडं घण्ण भरियं काऊणं, सगडे य तित्तिरं पंजरगयं बंधेत्ता पट्टियो नयरं । नयरगयो य गंधिय पुत्तेहिं दीसइ । सो य तेहिं पुच्छियो-"कि एयं ते पंजरए ?" स्ति । तेण लवियं-'तित्तिरो' त्ति । तो तेहि लवियं-'कि इमा सगडतित्तिरी विकायइ ?' तेण लवियं'ग्राम, विक्कायइ ।' तेहिं भणियो-'कि लब्भइ ?' सागडिएण भणियं-'काहावणेणं' त्ति । तो तेहिं काहावरणो दिण्णो, सगडं तित्तिरं च घेत्तं पयत्ता । तो तेरा सागडिएणं भण्णइ-'कीस एयं सगडं नेहि ?' ति । तेहिं भणियं --'मोल्लेणं लइयय' त्ति । तो ताणं ववहारो जानो जितो सो सागडिओ, हिम्रो य सो सगडो तित्तिरीए सो सागडिनो हियसगडोवगरणो जोग-खेम-निमित्तं प्राणिएल्लियं वइल्लं घेत्तूणं विक्कोसमाणो गतुं पयत्तो, अण्णेण य कुलपुत्तएणं दीसइ, पुच्छिो य–'कीस विक्कोससि ?' तेण लवियं-सामि ! एवं च एवं च अइसंघियो हं ।' तो तेण साणुकंपेण भणियो- 'वच्च ताणं चेव गेहं एव च एवं च भणहि' त्ति । तम्रो सो तं वयणं सोऊण गयो, गंतूण य तेण भणिया . "समि ! तुभेहि मम मंडभरिप्रो सगडो हिरो ता इमं पि बइल्लं गेण्हह । मम पुण सत्तुयादुपा लियं देह, 182 ] [ प्राकृत अभ्यास सौरभ Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238