Book Title: Prakrit Abhyasa Saurabh
Author(s): Kamalchand Sogani
Publisher: Apbhramsa Sahitya Academy
View full book text
________________
मंगलियपुरिसस्स कहा
एगंमि नयरे एगो मंगलियो मुद्धो पुरिसो प्रासि । सो एरिसो प्रत्थि, जो को विमार्यमि तस्स मुहं पासेइ, सो भोयणं पि न लहेज्जा । पउरा वि पच्चूसे कया वि तस्स मुहं न पिक्खति । नरवइणा वि अमंगलियपुरिसस्स वट्टा सुणिया । परिक्खत्थं नरिदेण एगया पभायकाले सो आहू, तस्स मुहं दिट्ठे । जया राया भोयणत्थमुवविसइ, कवलं च मुहे पक्खिवइ, तया श्रहिलंमि नयरे प्रकम्हा परचक्कभएण हलबोलो जानो । तया नरवइ वि मोयणं चिच्चा सहसा उत्थाय ससेण्णो नयराम्रो बाहि निग्गयो ।
अभ्यास 45
भयकारणमट्ठूण पुणो पच्छा आगो । समाणो नरिदो चितेइ - ' प्रस्स भ्रमंगलियस सरूवं मय पच्चक्खं दिट्ठ तम्रो एसो हंतब्वो' एवं चितिऊण अमंगलियं बोल्लाविऊण वहत्थं चंडालस्स अप्पे । जया एसो रुयंतो, सकम्मं निदतो चंडालेण सह गच्छंतो प्रत्थि तथा एगो कारुणि बुद्धिनिहाणो वहाडं नेइज्जतमाणं तं दणं कारणं गच्चा तस्स रक्खणाय कण्णे किपि कहिऊण उवाय दंसेइ । हरिसंतो जया वहत्थंभ ठविप्रो, तया चंडालो तं पुच्छइ - 'जीवणं विणा तव कावि इच्छा सिया, तया मग्गियव्वं ।' सो कहेइ - ' मज्झ नरिदमुहदंसणेच्छा अस्थि' तया सो नरिदसमीवमाणी | नरिंदो तं पुच्छर - 'किमेत्थ आगमणपश्रयणं ?'
सो कहेइ - "हे नरिद, पच्चूसे मम मुहस्स दंसणेण भोयणं न लब्भइ, परंतु तुम्हाणं मुहपेक्खणेण मम वहो भविस्सइ, तथा पउरा किं कहिस्संति ? मम मुहाम्रो सिरिमंताणं मुहदंसणं केरिसफलयं संजायं, नायरा वि पभाए तुम्हाणं मुहं कहं पासिहिरे ।" एवं तस्स वयरणजुत्तीए संतुट्ठो नरिदो वहाएसं निसेहिऊरणं पारितोसि च दच्चा तं अमंगलियं संतोसी ।
प्राकृत अभ्यास सौरभ 1
Jain Education International 2010_03
For Private & Personal Use Only
[ 205
www.jainelibrary.org

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238