Book Title: Prakrit Abhyasa Saurabh
Author(s): Kamalchand Sogani
Publisher: Apbhramsa Sahitya Academy

View full book text
Previous | Next

Page 221
________________ सो सुवण्णयारो भएण कंपमाणो इप्रो तमो अवलोएंतो मग्गे प्रावणवीहीए गच्छंतो कमेण जया सागवावारिणो हट्टसमीवमागो, तया के रण जणेण पक्कचिन्भड बाहिरं पक्खितं, तं तु तस्स सुवण्णयारस्स पिट्ठभागे लग्गिनं । तेण नायं केणावि अह पहरियो । पिट्ठदेसे हत्येण फासे इ, तत्थ चिन्भडस्स रसं बीआई च फासिऊणं विनारिप--"अहो हं गाढयर पहरिओ म्हि, तेण घाएण सह सोणिग्रं पि निग्गयं, तम्मझे कीडगावि समुप्पन्ना एवं अच्चत भयाउलो तुरियं तुरिअं गच्छतो घरदारे समागमो। पिहिनं घरद्दारं पासिकण नियमज्जाए पाहवणत्थं उच्चसरेण कहेह – 'हे मयणस्स मायरे, दारं उग्घाडेहि, दारं उग्घाडेहि ।' सा अब्भंतरत्थिा सुणती वि असुणंतीव किंचि काल थिया । अइवक्कोसणे सा आगच्च दारं उग्धाडिन एवं पुच्छइ- कि वहुं अक्कोससि ?' सो भयभतो गिहमि पविसिय भज्जं कहेइ- 'दार सिग्धं पिहाहि, तालगं पि देसु ।' तीए सव्वं काऊण पुट्ठ-'किं एवं नग्गो जामो ?' तेण वुत्तं'अभंतरे अववरए चल पच्छा मं पुच्छ ।' गिहस्स अंते प्रववरए गच्चा निच्चितो जानो । तीए पुणो वि पुढें-'किं एवं नग्गो प्रागो ?' तेण कहियं- "चोरेहि लुंठिो , सव्वं अवहरि प्र नग्गो करो।' सा कहेइ-"पुव्वं मए कहियं, हे सामि ! तए एव मज्झरत्तीए मंजूसं गहिऊण न प्रागंतव्वं, तुमए न मन्निग्रं तेण एवं जायं ।” सो कहेइ -"अहं महाबलिट्रो वि किं करेमि ? जइ पंच छ वा चोरा आगया होज्जा, तया ते सव्वे अहं जेउं समत्थो, एए उ सयसो थेणा आगया, तेरणाहं तेहिं सह जुज्झमाणो पराजिमो, सव्वं लुंठिऊण नग्गो को, पिट्ठदेसे य असिणाहं पहरियो । पासेसु पितृदेसं घाएण सह कीडगावि उप्पन्ना।" तीए तस्स पिटुदेसं पासित्ता णायं-चिब्भडस्स रसं बीयाइं च इमाई संति । भत्तुस्सं वि कहियं-'सामि ! भयभंतेण तए एवं जाणियं, केण वि अहं पहरियो एवं तो सोरिणग्रं निग्गयं, तत्थ य कीडगा वि समुप्पन्ना, तं न सच्च । तुं चिन्भडेण पहरिओ सि, तस्स रसं बीयाइ च पिट्ठदेसे लग्गाई" ति । तो 210 ] [ प्राकृत अभ्यास सौरभ Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238