Book Title: Prakrit Abhyasa Saurabh
Author(s): Kamalchand Sogani
Publisher: Apbhramsa Sahitya Academy

View full book text
Previous | Next

Page 219
________________ गेहे सूरो एमि गाये एगो सुवणयारो वसइ । तस्स रायपहस्स मज्झमाए हट्टिगा विज्जइ । सया मज्भरत्तीए सो सुवण्णभरियं मंजूसं गहिऊरगं नियघरंमि आगच्छइ । एगया तस्स भज्जाए चितिअं - " एसो मम भत्ता सव्वया मंजूसं गद्दिऊणं मज्झरत्तीए गेहे आगच्छ, तं न वरं, जनो कयावि मग्गे चोरा मिलेज्जा तया कि होज्जा ?" तो तीए नियमत्तारो वुत्तो - "हे पिन ! मज्झरतीए तुज्झ गिहे आगमणं न सोहणं ति, मज्झमाए कयावि को वि मिलेज्जा तया कि होज्जा ?" सो कहेइ - "तुं मम बलं न जाणासि, तेरण एवं बोल्लेसि । मम पुरो नरसयं पि आगच्छेज्ज, ते कि कुणेज्जा ? ममग ते किमवि काउं न समत्था । तुमए भयं न कायव्वं ।" एवं सुणिऊण तीए चिति – 'गेहेसूरो मम पित्रो अस्थि, समए तस्स परिवखं काहिमि ।' अभ्यास - 46 एगया सा नियरसमीववासिणीए खत्तियाणीए घरे गंतूण कहेइ - "हे पियमज्झ अप्पेहि मम किं पि पोरण प्रत्थि ।" प्रसिस हिश्र - सिरवेढण- कडिपट्टाइ - सुहडवेसं सव्वं सहि ! तुं तव भत्तणो सव्वं वत्थभूसं ती खत्तियाणीए अप्पणी पित्रस्स समपि । सा गहिऊण गेहे गया । जया रत्तीए एगो जामो गो, तया सा तं सच्वं सुहडवेसं परिहाय, असि गहिऊण निम्संचारे रायपहंमि निग्गया । पिग्रस्स हट्टायो नाइदूरे रुक्खस्स पच्छा पण प्रवर ठिप्रा । कियंतकाले सो सोण्णारो हट्ट संवरिय, मंजूसं च हत्थे गहिऊण सो भयमंतो इम्रो तम्रो पासंतो सिग्धं गच्छंतो जाव तस्स रुक्खस्स समीवं 208 गो, तया पुरिसवेसधारिणी सा सहसा नीसरिऊण मउरणेण तं निब्भच्छेइ - 'हुं, हुं, सव्वं मुंचेहि, अन्नहा मारइस्सं ।' सो कम्हा रुधिश्रो भएण थरथरंतो 'मं न मारेसु, मंन मारेसु' इ कहिऊण मंजूसा श्रपि । तो सा सव्वपरिहिश्रवत्थग्गहणाय करवालग्गं तस्स वच्छंमि ठविऊरण सन्नाए वसणाई पि कड्ढावेइ । तया सो परिहिश्र - कडपट्टयमेत्तो जाओ । तो सा कडिपट्टयं पि मरणभयं दंसिऊण कड्ढावेइ । सो प्रणा जाओ इव नग्गो जाओ । सा सव्वं गहिऊण घरंमि गया, घरदारं पिहिऊरण अंतो थिना । ] Jain Education International 2010_03 For Private & Personal Use Only [ प्राकृत अभ्यास सौरभ www.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238