SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ अभ्यास-42 गामिल्लयो सागडियो अत्थि कोइ कम्हिइ गामेल्लो गहवइ परिवसइ । सो य अण्णया कयाई सगडं घण्ण भरियं काऊणं, सगडे य तित्तिरं पंजरगयं बंधेत्ता पट्टियो नयरं । नयरगयो य गंधिय पुत्तेहिं दीसइ । सो य तेहिं पुच्छियो-"कि एयं ते पंजरए ?" स्ति । तेण लवियं-'तित्तिरो' त्ति । तो तेहि लवियं-'कि इमा सगडतित्तिरी विकायइ ?' तेण लवियं'ग्राम, विक्कायइ ।' तेहिं भणियो-'कि लब्भइ ?' सागडिएण भणियं-'काहावणेणं' त्ति । तो तेहिं काहावरणो दिण्णो, सगडं तित्तिरं च घेत्तं पयत्ता । तो तेरा सागडिएणं भण्णइ-'कीस एयं सगडं नेहि ?' ति । तेहिं भणियं --'मोल्लेणं लइयय' त्ति । तो ताणं ववहारो जानो जितो सो सागडिओ, हिम्रो य सो सगडो तित्तिरीए सो सागडिनो हियसगडोवगरणो जोग-खेम-निमित्तं प्राणिएल्लियं वइल्लं घेत्तूणं विक्कोसमाणो गतुं पयत्तो, अण्णेण य कुलपुत्तएणं दीसइ, पुच्छिो य–'कीस विक्कोससि ?' तेण लवियं-सामि ! एवं च एवं च अइसंघियो हं ।' तो तेण साणुकंपेण भणियो- 'वच्च ताणं चेव गेहं एव च एवं च भणहि' त्ति । तम्रो सो तं वयणं सोऊण गयो, गंतूण य तेण भणिया . "समि ! तुभेहि मम मंडभरिप्रो सगडो हिरो ता इमं पि बइल्लं गेण्हह । मम पुण सत्तुयादुपा लियं देह, 182 ] [ प्राकृत अभ्यास सौरभ Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.002575
Book TitlePrakrit Abhyasa Saurabh
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherApbhramsa Sahitya Academy
Publication Year1997
Total Pages238
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy