Book Title: Prakrit Abhyasa Saurabh
Author(s): Kamalchand Sogani
Publisher: Apbhramsa Sahitya Academy
View full book text
________________
एत्थ वसणं न जुत्तं, नियघरं मि अश्रो साउभोयणं अस्थि, तो इनो गमणं चिय सेयं । ससुरस्स पच्चूसे कहिऊण हं गमिस्सामि ।" ते कहिति --- "भो मित्त ! विणा मुल्ल भोयणं कत्थ सिया, एयं वज्जकुडरोट्टगं साउं गणि ऊरण भोत्तव्वं, जो - 'परन्न दुल्लहं लोगे' इअ सुई तए किं न सुप्रा ? तव इच्छा सिया तया गच्छसु, अम्हाणं ससुरो कहिही तया गमिस्सामो ।" एवं मित्तारणं वयणं सोच्चा पभाए ससुरस्स अग्गे गच्छित्ता सिक्खं आणं च मग्गेइ । ससुरो वि तं सिक्खं दाऊण 'पुणावि आगच्छेज्जा' एवं कहिऊण किंचि अणुसरिऊण अणुण्णं देइ । एवं पढमो जामायरो 'वज्जकुडेण मणीरामो' निस्सरियो।
पुणरवि भज्ज कहे इ - अहुणा अज्जयणामो जामायराणं तिल तेल्लेण जुत्तं रोट्टगं दिज्जा ।' सा भोयणसमए जामायराणं तिलतेल्लजुत्त रोट्टगं देइ । तं दठूण माहवो नाम जामायरो चितेइ--'घरंमि वि एयं लब्भइ, तो इअो गमणं सुहं, मित्ताणं पि कहेइ ... 'हं कल्ले गमिस्स, जो भोयणे तेल्लं समागयं ।' तया ते मित्ता कहिंति - "अम्हकेरा सासू विउसी अस्थि, तेण सीयलं तिलतेल चित्र उयरग्गिदीवणेण सोहणं, न घयं, तेण तेल्लं देइ, अम्हे उ अत्थ ठास्सामो।" तया माहवो नाम जामायरो ससुरपासे गच्चा सिक्खं अणुण्णं च मग्गेइ । तया ससुरो 'गच्छ गच्छ' त्ति अणुण्णं देइ, न सिक्खं । एवं 'तिलतेल्लेण माहवो' बीयो वि जामायरो गयो । तइअचउत्थ जामायरा न गच्छति । 'कहं एए निक्कासणिज्जा' इअ चितित्ता लद्धवानो ससुरो मज्जं पुच्छेइ-'एए जामाउणो रत्तीए सयणाय कया आगच्छन्ति ?' तया पिया कहेइ-कयाइ रत्तीए पहरे गए आगच्छेज्जा, कया दुति पहरे गए आगच्छति ।'
पुरोहियो कहेइ–'अज्ज रत्तीए दारं न उग्घाडियव्वं, अहं जागरिस्सं ।' ते दोषिण जामायरा संझाए गामे विलसिउं गया, विविहकीलामो कुणता नट्टाइं च पासंता, मउझरत्तीए गिहदारे समागया । पिहिनं दारं दठूण दारुग्घाडणाए उच्चसरेण अकोसंति- 'दारं उग्घाडेसु' ति, तया दार समीवे सयणत्थे पुरोहियो जागरंतो कहेइ'मज्झरत्ति जाब कत्थं तुम्हे थिया? अहुणा न उग्घाडिस्सं, जत्थ उग्घाडिमदारं अस्थि,
190 ]
प्राकृत अभ्यास सौरभ
Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238