Book Title: Padma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Author(s): Rajpadmasagar, Kalyanpadmasagar
Publisher: Padmasagarsuri Charitable Trust

View full book text
Previous | Next

Page 144
________________ शब्द रूपावली (69) स्त्रीलिङ्ग - नीतवत्+ई शब्द (70) 'भवत्' (भवतु) सर्वनाम-पुंलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. नीतवती नीतवत्यौ नीतवत्यः प्र. भवान् भवन्तौ भवन्तः द्वि. नीतवतीम् नीतवत्यौ नीतवतीः वि. भवन्तम् भवन्तौ भवतः तृ. नीतवत्या नीतवतीभ्याम् नीतवतीभिः तृ. भवता भवद्भ्याम् भवद्भिः च. नीतवत्यै नीतवतीभ्याम् नीतवतीभ्यः च. भवते भवद्भ्याम् भवद्भ्यः पं. नीतवत्याः नीतवतीभ्याम् नीतवतीभ्यः पं. भवतः भवद्भ्याम् भवद्भ्यः ष. नीतवत्याः नीतवत्योः नीतवतीनाम् ष. भवतः / भवतोः भवताम् स. नीतवत्याम् नीतवत्योः नीतवतीषु स. भवति भवतोः भवत्सु सं. हे नीतवति! हे नीतवत्यौ! हे नीतवत्यः! सं. हे भवन्! हे भवन्तौ! हे भवन्तः! (71) 'भवत्' (भवतु) सर्वनाम - नपुं. (72) 'भवत्+ई' सर्वनाम-स्त्रीलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन प्र. भवत्, द् भवती भवन्ति प्र. भवती भवत्यौ भवत्यः द्वि. भवत्, द् भवती भवन्ति वि. भवतीम् भवत्यौ भवती: तृ. भवता भवद्भ्याम् भवद्भिःत. भवत्या भवतीभ्याम् भवतीभिः च. भवते भवद्भ्याम् भवद्भ्यः च. भवत्यै भवतीभ्याम् भवतीभ्यः पं. भवतः भवद्भ्याम् भवद्भ्यः पं. भवत्याः भवतीभ्याम् भवतीभ्यः ष. भवतः भवतोः भवताम् ष. भवत्याः भवत्योः भवतीनाम् स. भवति भवतोः भवत्सु स. भवत्याम् भवत्योः भवतीषु सं. हे भवत्,द! हे भवती! हे भवन्ति! सं. हे भवति! हे भवत्यौ! हे भवत्यः! [1301

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208