Book Title: Padma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Author(s): Rajpadmasagar, Kalyanpadmasagar
Publisher: Padmasagarsuri Charitable Trust
View full book text ________________ विभक्ति के वाक्य 4. मारा द्वारा हाथ वडे महावीर माटे बगीचा मांथी पुष्पो लवाया हता। मया हस्ताभ्याम् महावीराय उघानात् पुष्पाणि अनीयत। . ह्य कर्मणि षष्ठी विभक्ति के वाक्य हुं हाथ वडे बाळको माटे बगीचा मांथी वृक्षोना फळो लाईं छु। अहं हस्ताभ्याम् बालेभ्यः उद्यानात् वृक्षाणाम् फलानि आनयामि। वर्तमान कर्तरि 2. मारा द्वारा हाथ वडे बाळको माटे बगीचा मांथी वृक्षोनो फळो लवाय छ / मया हस्ताभ्याम् बालेभ्यः उधानात वृक्षाणाम् फलानि अनीयते। वर्तमान कर्मणि 3. हुं हाथ वडे बाळको माटे बगीचा मांथी वृक्षोना फळो लाव्यो हतो। अहं हस्ताभ्याम् बालेभ्यः उद्यानात् वृक्षाणाम् फलानि आनयाम्। ह्य कर्तरि मारा वडे हाथ द्वारा बाळको माटे बगीचा माथी वृक्षोना फलो लवाया हता। मया हस्ताभ्याम् बालेभ्यः उद्यानात् वृक्षाणाम् फलानि आनीयत। ह्य कर्मणि 4. म सप्तमी विभक्ति के वाक्य | 1. रतिलाल हाथ वडे भिखारिओ माटे महेल माथी घोडा ऊपर राज्य नुं धन लावे छ। रतिलालः हस्ताभ्याम् याचकेभ्यः प्रासादात् अश्वे राज्यस्य धनं आनयति / वर्तमान कर्तरि |2. रतिलाल द्वारा हाथ वडे भिखारिओं माटे महेलमाथी घोडा ऊपर राज्यनुं धन लवाय छ। रतिलालेन हस्ताभ्याम् याचकेभ्यः प्रासादात् अश्वे राज्यस्य धनं आनीयते ।वर्तमान कर्मणि | 3. रतिलाल हाथी वडे भिखारिओं माटे महेलमाथी घोडा ऊपर राज्य नुं धन लावतो हतो। | रतिलाल हस्ताभ्याम् याचकेभ्यः प्रासादात् अश्वे राज्यस्य धनं आनयत्। ह्य कर्तरि 4. रतिलाल वडे हाथ द्वारा भिखारिओं माटे महेलमाथी घोडा ऊपर राज्य- लवायुं हतुं। रतिलालेन हस्ताभ्याम् याचकेभ्यः प्रासादात् अश्वे राज्यस्य धनं आनीयत। ह्य कर्मणि [188
Loading... Page Navigation 1 ... 204 205 206 207 208