Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 3
________________ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपङ्कजेभ्यो नमः श्रीचन्द्रसूरिविरचितवृत्तियुतं श्रीनिरयावलिकासूत्रम् ॥ ॐ नमः श्रुतदेवतायै ॥ ते णं काले ण ते णं समए णं रायगिहे नामं नयरे होत्या, रिद्ध, ॐ नमः श्रीशान्तिनाथदेवाय ॥ पार्श्वनाथं नमस्कृत्य, प्रायोऽन्यग्रन्थवीक्षिता । निरयावलिश्रुतस्कन्धे, व्याख्या काचित् प्रकाश्यते ॥२॥ तत्र निरयावलिकाख्योपाङ्गग्रन्थस्यार्थतो महावीरनिर्गतवचनमभिधित्सुराचार्यः सुधर्मस्वामी सूत्रकारः 'तेणं कालेणं' इत्यादिग्रन्थं तावदाह-अत्र 'ण' वाक्यालङ्कारार्थ : । तस्मिन् काले-ऽवसर्पिण्याश्चतुर्थभागलक्षणे तस्मिन् समये-तद्विशेषरूपे यस्मिन् तन्नगरं राजगृहाख्यं राजा च श्रेणिकाख्यः सुधर्म(श्रीवर्धमान)स्वामी च 'होत्थति अभवत्-आसीदित्यर्थः। अवसर्पिणीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्तमिदानीं नास्ति । 'रिद्ध' इत्यनेन च नगरवर्णकः सूचितः, स च-"रिद्धथिमियसमिद्धं" भवनादिभिर्वृद्धिमुपगतं, भयवर्जितत्वेन स्थिरं, समृद्धं-धनधान्यादियुक्तं, ततः पदत्रयस्य कर्मधारयः । " पमुइयजणजाणवयं" प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावात् जना-नगरवास्तव्यलोकाः जानपदाच-जनपदभवास्तत्रा स्वातनगरं राजगृहाख्यं राजाचालकारार्थ : । तस्मिन् काले-ममधित्सुराचार्यः सुधर्मस्वा Jaln EducaM For Personal & Private Use Only Hainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 86