Book Title: Niryavalikasutram Author(s): Chandrasuri, Publisher: Agamoday Samiti View full book textPage 2
________________ सूचना केषुचित् स्थानेषु कार्यवाहकदोषात् ‘वदासी' स्थाने 'वदासि' इत्यशुद्धिर्जाता अतस्तेषु तेषु स्थानेषु 'षदासि' स्थाने 'वदासी' इति वाचनीयम् । तथैव केषुचित् स्थानेषु वर्णनियोजकदोषात् 'ओ'कारस्थाने 'उ'कारेत्यशुद्धं जातं अत-एतदपि विलोक्य वाचनीयम् । एवमन्या अपि काश्चनाशुद्धयः वर्णनियोजकदोषात् 'मनुष्यसहभूवो भ्रान्तयो दुर्निधारा' इति नियमेन च संजाता भवेयुस्ता अपि शोधनीया स्वभावसुन्दरैः सहृदयैः । अस्य सूत्रस्य भगवतः मूल पुस्तकं गुफादिक चानुयोगाचार्यश्रीमद्दानविजयगणिभिः संशोधितम् । अन्तिमसमये पंन्यासप्रवरश्रीमन्मेघविजयगणिभिरपि तदवलोकितमतस्तेषां पुरुषप्रवराणामुपकृतिस्थीकुर्महे ॥ dain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 86