Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 18
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः १६३, शब्दसमभिरूढैवम्भूता-५८,६ १७०, जैनराद्धान्तेऽतिरिक्त ६२,१ नां देवदत्तादेः स्वात्मन्येव व- सामान्यविशेषानभ्युपगमेऽसतेरभ्युपगमः। नुवृत्तिव्यावृत्तिबुद्धयोरनुपप१६४, नैगमादीनां प्रदेशादि- ५९,२ त्तिः, तयोरहेतुकत्वैकहेतु दृष्टान्तैर्यथाक्रमं शुद्धिभाक्त्व- कत्वनिविषयत्वदोषजन्यत्वामुपसंहृतम् । नामभावादित्याशङ्का तत्प्रति१६५, प्रथमोद्दिष्टस्य नैगमस्य ५९,४ विधानं च । लक्षणं तदुपपादनं च। १७१, उक्ताशङ्कोपपादनम्, ६२,४ १६६, मूलोक्तनयगमलक्षणं ५९,२० अहेतुकत्वासम्भवे तत्संवाद परिष्कृत्य दर्शितम्, तत्राव्या- कतया नित्यं सत्त्वमित्यादि प्त्यसम्भवावुपदर्य निष्कृष्टं पद्यमुपदर्शितम् । जातिघटितं लक्षणमावेदि. १७२, उक्तबुद्धयोरेकहेतु. ६२,१८ तम् । कत्वाभावनिर्विषयत्वाभावदोष१६७, नैगमस्य स्वतन्त्रसामा -६०,१ जत्वाभावानामुपपादनम् । न्यविशेषोभयाभ्युपगन्तृत्वे । १७३, अनुगतव्यावृत्तोभया- ६२,२५ दुर्नयत्वं शवलतदुभयाभ्युप- त्मकस्य वस्तुनोऽनुगतस्वगमे प्रमाणत्वं प्रत्येकं गौणमु- भावेनानुवृत्तिबुद्धिावृत्तिख्यभावेन तदुपगमे सङ्ग्रह- स्वभावेन व्यावृत्तिबुद्धिरित्येव्यवहारान्यतरप्रसङ्ग इत्याश- वमवतरणे समाधानाशयप्रदका तृतीयपक्षाश्रयणेन परि- शनम् । हृता । १७४, वस्तुनः समानासमान- ६३,४ १६८, कणादवद् दुनयत्व- ६०,११ । परिणामौ सामान्यविशेषा मिति मूलस्य सङ्गमनम्। वित्यत्र वस्तुन एवेति पद्यं १६९, तृतीयपक्षाश्रयणे दोषा-६१,७ संवादकतया दशितम् । भावोपपादकस्यौपधेयसाङ्क- १७५, वैशेषिकाभिमतस्याति- ६३,६ येऽप्युपाध्योरसाकर्यादित्यस्य । रिक्तसामान्यस्य वृत्तिविकस्पष्टीकरणम् । ल्पेन खण्डनम् ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 242