Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 16
________________ दर्शितम् । अङ्काः विषयाः पत्रपतिः । अङ्काः विषयाः पत्रपङ्क्तिः १३५, ऋजुसूत्रमते निष्पन्न- ४७,५ त्तादात्म्यरूपत्वं नयान्तराभि स्वरूपोऽर्थक्रियाहेतुः प्रस्थ- प्रेतमाश्रित्यार्थाभिधानप्रत्यकः, तत्परिच्छिन्नं धान्यमपि यानां तुल्यार्थत्वं शास्त्रे प्रस्थकः, विवक्षाभेदेनैकत्व क्रियाकरणरूपानुप्रवेशः। १४३, विषयत्वस्य कथश्चि- ५०,१८ १३६, शब्दसमभिरूद्वैवम्भूता-४८,४ त्तादात्म्यरूपत्वे विषये ज्ञाना नां मते प्रस्थकोपयोगस्यैव त्मकत्वाज्ञानात्मकत्वोभयव्यप्रस्थकत्वं न तदतिरिक्तस्य, वस्थापनम् । तत्र युक्तिश्चोपदर्शिता । १४४, ज्ञानेन सह विषयस्य ५०,२३ १३७, एकस्य ज्ञानाज्ञानात्मक-४८,८ कथञ्चित्तादात्म्येऽर्थाभिधान त्वोभयासम्भवे प्रत्येक प्रत्ययानां यथा तुल्यार्थत्वं तग्राहिनयस्यानयत्वमाश- तथोपपादितम् । ङ्कय परिहृतम्। १४५, वसतिनिदर्शनेन नग- ५१,१ १३८, ज्ञानात्मकप्रस्थकनये ४९,३ मादीनां शुद्धत्वादिविचारे बाह्यप्रस्थकाप्रसिद्धयाबाह्य आधारतारूपा वसतियथोप्रस्थकस्येत्युक्तिरसत्ख्याति- त्तरशुद्धानां नैगमभेदानां समाश्रयणेन । लोकमारभ्य मध्यगृहं यावत् १३९, वस्तुन उपयोगरूपत्वे ४९,१४ क्रमिकसङ्कोचेन भाविता। युक्तिरावेदिता। |१४६, अतिशुद्धनैगमो वसन् ५१,३ १४०, प्रत्येकमनयत्वासन- ४९,२० वसतीत्यभ्युपगच्छति। नस्योपपादनम् । १४७, गृहकोण इव लोकेऽप्ये-५१,४ १४१, बाह्यस्य ज्ञानात्मकत्व-४९,२७ कक्षेत्रतयाऽऽधारत्वाविशेषादू ग्राहिनयस्याज्ञानात्मकत्वग्रा- विशुद्धितारतम्यं नास्तीत्याहिनयस्य च नयत्वमुप शङ्का । पादितम्। १४८, अतिविशुद्धनगमाभि- ५१,१३ १४२, विषयत्वस्य कथञ्चि. ५०,१ ।। प्रायोऽवतरणे दर्शितः।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 242