Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
अङ्काः विषयाः पत्रपङ्किः | अङ्काः विषयाः पत्रपङ्क्तिः १०६, साम्प्रतसमभिरूद्वैवम्भूतानां ११४, स्याद् धर्मास्तिकायस्य ३८,५
शब्दपदेनैव सङ्ग्रहात् पञ्च प्रदेशःस्यादधर्मास्तिकायस्य नया इति मतान्तरम् ।
प्रदेश इति भजनव युक्ता, न १०७, नयानां यथाक्रमं शुद्धि. ३५ तुपञ्चविधःप्रदेश इति सम्भ
भाक्तवं प्रदेशप्रस्थकवसति- वतीति ऋजुसूत्रवक्तव्यमादृष्टान्तैर्भावितम्।
वेदितम् । १०८, धर्माधर्माकाशजीवस्क- ३५,८
११५, पञ्चविधःप्रदेश इत्युक्तौ३८,८ न्धानां तदेशस्य च प्रदेश- पञ्चविधत्वं पञ्चप्रकारकत्वम्, मभ्युपगच्छति नैगमः।
तत्र प्रकारः सङ्ख्या वा बुद्धि१०९, व्यतिरिक्तस्य देशस्या-३६,२
विशेषविषयत्वं वा भेदो वा नभ्युपगमात् पञ्चानां प्रदेश
न सम्भवीति दर्शितम् ।। इति सङ्गहोऽभ्युपगच्छति ।
११६, पञ्चविधः प्रदेश इत्यु-३८,१९ ११०, व्यवहारः पञ्चविधः ३६,६
क्ते प्रतिस्वं पञ्चविधत्वान्व. प्रदेश इत्येवमभ्युपगच्छति,
यात् पञ्चविधत्वप्रसङ्गो यथा
तथा दर्शितः। तत्र युक्तिरावेदिता।
११७, प्रकारस्य बुद्धिविशेष-३९,१३ १११, व्यवहारनयाभिप्रेता- ३६,२१
विषयत्वरूपत्वे पञ्चप्रकारत्वर्थोपवर्णनस्य समुदितार्थों
मित्यस्य पञ्चप्रकारकबुद्धिविदर्शितः।
षयत्वस्येत्युक्तिर्यथा सङ्गता ११२, व्यवहारनये घटपटोभ-३७,३
तथा दर्शितम् । यवर्तिन एकस्य रूपस्याभा
ऋजुसूत्रमता भजना न ४१,१ वाद् घटपटयो रूपमिति न
युज्यते किन्तु धर्म धर्म इति स्यादित्याशङ्केष्टापत्त्या परि- वा प्रदेशो धर्म इत्यादिदिशाहृता, सङ्ग्रहे उक्तप्रयोगो- ऽभिधेयमिति शब्दनयाभ्युपपपत्तिश्च ।
गमो दर्शितः। ११३, उक्ताशङ्कासमाधाना- ३७,११ ११९, ऋजुसूत्रमतभजनाया ४१,१३ शयोपवर्णनं टीकायाम् ।
अयुक्तत्वमुपपादितम् ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 242