Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
अङ्काः विषयाः पत्रपक्तिः द्भूतत्वानुद्भूतत्वविवक्षणस्याभिप्रायोपवर्णनमवतरणे । ८२, शाब्दन्यायस्वरूपोप- २४,१० दर्शनम् ।
८३, द्रव्यपर्याययोरुभयोर- २४, १३ प्युद्भूतत्वविवक्षायामेकत्राप्येकवचन बहुवचनयोरुपपत्तिरिति मूलोक्तस्यावतरणेनाभिप्रेतार्थो दर्शितः । ८४, विवक्षानुरोध्येकवचन- २५,१ बहुवचनप्रयोगाभ्युपगमे एकत्रापि बहुवचनापत्तिर्नियतबहुवचनान्तस्याप्येकत्वविव. क्षयैकवचनान्तत्वापत्तिरुभयविवक्षयोभयवचनप्रयोगप्र
सङ्ग इत्याशङ्का । ८५, एतादृशप्रयोगासाधुत्वे - २५,७ ऽपि ततो जायमानज्ञानप्रामाण्यापत्तिः ।
८६, मनुष्यो गच्छन्तीति २५,१८
उप
प्रयोगापादनसम्भव पादितः ।
८७, उक्ताशङ्काप्रतिविघानं २६,१ व्युत्पत्तिविशेषोपदर्शनेन । ८८, घट एव रूपादयः, , घटो २६, ३ रूपादय एव, घटोऽस्ति,
अङ्काः विषयाः पत्रपक्तिः रूपादयः सन्तीति प्रयोगाणामुपपादनम् 1
८९, घट, एव रूपादयः, २८,१८ घटो रूपादय एवेत्यादिप्रयोगाणां यथासम्भवस्तथोपपादितष्टीकायाम् | ९०, द्रव्यपर्याययोर्धर्मधर्मि- २७,६ भावेन प्रतिपिपादयिषायां घटस्य रूपादय इति प्रयोगसम्भवो दर्शितः ।
९१, एकटे घटा इति प्रयो- २८, १ गापत्तिवारणं
तजन्यबोधे
प्रामाण्यवारणं च भावितम् । ९२, अवच्छेदकविनिर्मोके २८,९ अनुशासनविशेषाभावे चैकत्रघटे घटा इति न प्रयोगो नवानुशासनिकनियतवचनके वचनान्तरापत्तिरित्यस्योपपादनम् ।
९३, असाधुवाक्यतः साधु- २८.२२ त्वभ्रान्त्या जायमानज्ञाने व्यावहारिकप्रामाण्येऽपि यथा स्वपरव्यवसायित्वलक्षणं प्रामाण्यं न सम्भवति तथोपपादितम् ।
९४, शबलरूपत्वे वस्तुनः २९, २

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 242