Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 10
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपतिः ५३, प्रमीयमाणत्वेनैकत्वा-१६,११ ६२, गुडशुण्ठीद्रव्यं द्रव्या-१८,१८ दीनां न विरोध इति मूला- । न्तरमेवेत्याशङ्काऽवतारिता। भिप्राय उपवर्णितष्टीकायाम्।। ६३, उक्ताशङ्कानिरासहेतो- १८,२१ ५४, जात्यन्तरोपवर्णनग्र- १६,१६ विलक्षणमाधुर्यकटुकत्वाननु न्थावतरणं द्विधाऽभिप्रायमे- भवप्रसङ्गस्योपपादनमवतरणे। दावेदनेन कृतम् । ६४, गुडशण्ठीद्रव्यस्य १८,२६ ५५, गुडशुण्ठीद्रव्ये जात्य- १७,२ द्रव्यान्तरत्वे यद्यनेकस्वभावन्तरनिमित्ता न प्रत्येकप्रभव त्वं तत्र दोषं स्वयमुपदर्य दोषनिवृत्तिः किन्त्वन्यथेत्या एकस्वभावत्वे मूलोपदर्शितशङ्कासमाधाने । दोषोऽवतारितः । ५६, टीकायामाशङ्कितुर- १७,१३ ६५, मूले द्रव्यान्तरत्वे उभ-१९,२ भिप्रायो दर्शितः। यजननैकस्वभावस्यापाक५७, अवतरणे समाधाना- १७,१९ रणम् । भिप्रायो वर्णितः। ६६, माधुर्यकटुकत्वयोरुभय-१९,४ ५८, मूले इतरेतरप्रवेशादे- १८,२ दोषनिवर्तकत्वं परस्परानुवेकतरगुणपरित्याग इत्यस्य निरासः । धनिमित्तमित्युपसंहृतम् । ५९, समुदितगुडशुण्ठीद्रव्यं १८,४ । ६७, उभयजननैकस्वभाव- १९,१० द्रव्यान्न्तरमेव न जात्यन्तर स्यानेकत्वगत्वेन सर्वथैकमितित्याशङ्का तत्प्रतिविधानं त्वायोग उपपादितः। च मूले। ६८, एकया शक्योभयका-१९,१४ ६०, गुडशुण्ठीद्रव्ययोः पर- १८,९ र्यजननेद्रव्यान्तरस्य यथा न स्परप्रवेशैकतरगुणपरित्याग- स्वभावमेदस्तथा तदवतरणे योरुपवर्णनम् । दर्शितः। ६१, निरासहेत्वोरन्यतरदो-१८,१४ ६९, तत्र मूले दर्शितस्याति-१९,१९ षापत्त्यनुभवबाधयोःस्वरूपो- प्रसङ्गस्य सङ्गमनम् । पदर्शनम् । ७०, एकस्वभावासम्भवे १९,२३

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 242