Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 11
________________ पत्रपक्तिः विषयाः उपर्शितस्य हेतोर्विभिन्नस्वभावानुभवस्योपपादनपुरस्सर जात्यन्तराभ्युपगमव्यवस्था अङ्काः पनम् । ७१, समुदितस्निग्धोष्णस्य २०, १ माषस्य जात्यन्तरत्वेऽपि न प्रत्येक दोषनिवृत्तिरिति तदर्थ जात्यन्तराभ्युपगमो न कान्त इत्याशङ्का तत्प्रतिविधानं च मूले । ७२, व्याप्त्याऽनुवेधाभा- २०,१७ वान्न जात्यन्तरत्वं माषे यत्र दाडिमे तथाऽनुवेधाज्जात्यन्तरत्वं तत्र प्रत्येकदोषनिवृत्तिर्भवत्येवेति समाधानरहस्यमावेदितम् । ७३, जात्यन्तरस्यापि क्वचित् २१, १ प्रत्येक कार्यकारित्वं स्निग्धोष्णस्वभावदाडिमनिदर्शनं च विभिन्नधर्मयोरभिव्याप्य स - मावेशे, नृसिंहनिदर्शनं च तत्र समावेशमात्रे इति मूले । ७४, नृसिंहे विभिन्नभागा- २१, २६ वच्छेदेन नरत्व- सिंहत्वयोर्वृत्तौ भागे सिंह इत्यादि प्राचां वचनं संवादकतया दर्शितम् । अङ्काः विषयाः पत्रपक्तिः ७५, मूले दर्शितस्य भेदा- २२,६ मेदाद्यसमावेशनिषेधहेतोरनुभवबाधस्याशयोद्घाटनेन स्पष्टीकरणम् । ७६, एकत्र भेदाभेदानुभव- २२,१० स्य भ्रान्तत्वमित्याशङ्कार्थोऽवतरणेन दर्शितः । ७७, विशिष्य भेदाभेदाद्य- २२, १३ समावेशव्याप्तिकल्पनयोक्ताशङ्कानिरासस्यावतरणेन स्पष्टीकरणम् । ७८, द्रव्य-पर्याययोर्वास्तवो - २२, २३ भेदो भेदस्त्ववास्तव इति मतस्य मूलोक्तस्य सम्यग् विवरणम् । ७९, मूलोतस्यैतन्मत खण्डन- २३,८. हेतोर्भेदस्यास्वाभाविकत्वे संख्यादीनां निरालम्बनत्वापातस्यावतरणेन समर्थनम् । ८०, मूलोकस्यैकत्रैव कथं २३, १६ कदाचिद् गुरुरिति कदाचिद् गुरव इत्येकवचन बहुवचनयोः प्रयोग इति प्रश्नस्यावतरणेनाशयप्रदर्शनम् । ८१, मूलोक्तस्यैतत्प्रतिवि- २३, २४ धाने द्रव्यपर्याययोर्यथाक्रममु

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 242