Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 13
________________ भकाः . विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः कथमेकतरप्रतिपत्तिरित्या- १००, नयस्येतरांशप्रतिक्षेपि- ३२,३ शङ्कानिरासः। त्वेन दुर्नयत्वमाशङ्कय समा९५, उक्ताशङ्कानिरासहेतोः २९२१ हितम् । सन्निकर्षविप्रकर्षवशात् क्षयो. (१०१, पर्यायाथिकलक्षणे प्रमा-३२,७ पशमानुसारेण द्रव्यप्राधा- णातिव्याप्तिवारकं मात्रपदम्, न्येन सत्त्वस्य पर्यायप्राधान्येन तत्र नय इत्युपादाने स्वरूपोघटत्वादेः प्रतिपत्तिरिति परञ्चकं तदिति भावितम् । मूलाभिप्रेतार्थस्य पल्लवी- | १०२, श्रीजिनभद्रगणिक्षमा- ३३,१ करणम् । श्रमणमते नैगमः सङ्ग्रहो ९६, मूले संवादकतया ३०,१४ व्यवहारो ऋजसूत्र इत्येवं दर्शितस्य "अर्पितानपित- चत्वारो भेदा द्रव्यार्थिकस्य, सिद्धेः' इति तत्त्वार्थसूत्रस्य ऋजुसूत्रस्य द्रव्यार्थिकत्वे वृत्तिगतव्याख्यान-तत्तात्पर्ये युक्तिश्च । उपदशिते। (१०३, श्रीसिद्धसेनमते द्रव्या-३३,६ ९७, द्वव्यार्थिकपर्यायार्थिक- ३१,२ र्थिकस्य नैगमसङ्ग्रहव्यवहा भेदेन नयस्य द्वैविध्यम् , रास्त्रयो भेदाः, ऋजुसूत्रस्तु द्रव्यार्थिकनयलक्षणं तदभ्यु- न द्रव्यार्थिक इत्यावेदनाय पगमः, पर्यायार्थिकनयलक्षणं तन्मतपरिष्कारः। तदभ्युपगमः, तत्र प्रत्यभि- १०४, तुल्यांशध्रुवांशलक्षण- ३४,१३ झोपपादनं च। द्रव्याभ्युपगन्तृत्वं च यथा ९८, द्रव्यार्थिकनयलक्षणे ३१,१२ । नऋजुसूत्रस्य तथा भावितम्। मात्रपदोपादानं स्वरूपोपरञ्ज- १०५, पूज्यमते शब्दः सम- ३५,३ कमेवेति भावितम्। भिरूढ एवम्भूत इत्येवं त्रयो ९९, उत्पाद आविर्भावो ३१.२१ भेदाः पर्यायार्थिकस्य, सिद्धविनाशस्तिरोभाव इत्यस्य सेनमते ऋजुसूत्राद्याश्चत्वारः, स्पष्टीकरणम् । एवं सप्तोत्तरमेदाः।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 242