Book Title: Nandisutra Mahatmya
Author(s): Gyansundar
Publisher: Shah Maneklal Anupchand
View full book text
________________
[२१] भवत्थ केवलनाणं च । सेकिंतं सजोगि भवत्य केवलनाणं ! सजोगि भवत्थ केवलनाणं दुविहं पन्नत्तं तं जहा पढमसमय सजोगि भवत्थ केवलनाणं अपढम समय सजोगि भवत्थ केवलनाणं अहवा चरम समय सजोगि भवत्थ केवलनाणं च अचरमसमय सजोगि भवत्थ केवलनाणं च । सेतं सजोगि भवत्थ केवलनाणं । सेकिंतं अजोगि भवत्थ केवल• . नाणं । अजोगि भवस्थ केवलनाणं दुविहं पन्नत्तं तं जहा पढम समय अजोगि भवत्थ केवलनाणं च अपढम समय अजोगि भवत्थ केवलनाणं च अहवा चरम समय अजोगि भवत्थ केवलनाणं च अचरम समय अजोगि भवत्थ केवलनाणं च सेतं अजोगि भवत्य केवलनाणं । सेकिंतं सिद्ध केवलनाणं । सिद्ध केवलनाणं दुविहं पन्नत्तं तं जहा अणंत्तर सिद्ध केवलनाणं च परंपर सिद्ध केवलनाणं च । सेकिंतं अणंत्तर सिद्ध केवलनाणं । अणंत्तर सिडकेवलनाणं पन्नरस्सविहं पन्नत्तं तं जहा
तित्थसिद्धा, अतित्थसिद्धो, तित्थयरसिडाँ, अतित्थयरसिौं , सयंबुद्धसिद्धों, पत्तेयबुद्धसि ,

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60