________________
[२१] भवत्थ केवलनाणं च । सेकिंतं सजोगि भवत्य केवलनाणं ! सजोगि भवत्थ केवलनाणं दुविहं पन्नत्तं तं जहा पढमसमय सजोगि भवत्थ केवलनाणं अपढम समय सजोगि भवत्थ केवलनाणं अहवा चरम समय सजोगि भवत्थ केवलनाणं च अचरमसमय सजोगि भवत्थ केवलनाणं च । सेतं सजोगि भवत्थ केवलनाणं । सेकिंतं अजोगि भवत्थ केवल• . नाणं । अजोगि भवस्थ केवलनाणं दुविहं पन्नत्तं तं जहा पढम समय अजोगि भवत्थ केवलनाणं च अपढम समय अजोगि भवत्थ केवलनाणं च अहवा चरम समय अजोगि भवत्थ केवलनाणं च अचरम समय अजोगि भवत्थ केवलनाणं च सेतं अजोगि भवत्य केवलनाणं । सेकिंतं सिद्ध केवलनाणं । सिद्ध केवलनाणं दुविहं पन्नत्तं तं जहा अणंत्तर सिद्ध केवलनाणं च परंपर सिद्ध केवलनाणं च । सेकिंतं अणंत्तर सिद्ध केवलनाणं । अणंत्तर सिडकेवलनाणं पन्नरस्सविहं पन्नत्तं तं जहा
तित्थसिद्धा, अतित्थसिद्धो, तित्थयरसिडाँ, अतित्थयरसिौं , सयंबुद्धसिद्धों, पत्तेयबुद्धसि ,