Book Title: Nandisutra Mahatmya
Author(s): Gyansundar
Publisher: Shah Maneklal Anupchand
View full book text
________________
[१५] जिणपन्नत्ता भावा आधविज्जति पन्नविनंति परूवि. जंति देसिज्जति निदंसिजति उवदंसिर्जति तयाभावे पडुच्च साइअं सपजवसिअ खाओवसमिअं पुणभावं पड्डुच्च अमाइअं अपज्जवसिअ। अहपा भवसिद्धियस्ससुयं साइअं सपजवसियं च अभवसिद्धियस्स सुयं अणाइअं अपजवसियं च सव्वागास पएसग्गं सव्वागास पएसेहिं अणं नगुणिअं पजवक्खरं निप्फजइ । सव्य जीवाणं पिअणं अक्खरस्ल अणंतभागो निच्चुग्घाडिओ । जइ पुण सोऽवि आवरिजा तेणं जीवो अजीवत्तं पाविजा । सुटू विमेह समुदए होइ पभा चंदसूराणं । सेत्तं साइअं सपजवसि सेत्तं साइअं सपज्जवसिभ मेत्त अण इअं अपजवसिअं सुयं । सेकिंतं गमियं । गमियं दिविवाओ अगमियं कालिअं सुयं । सेत्तं गमियं । सेत्तं अगमियं । अहवा तं समासओ दुविहं पन्नत्तं तं जहा-अंगपविटं। अंगबाहिरं । च । सेकिंतं अंगबाहिरं । अंगबाहिरं दुविहं पन्नत्तं तं जहा आवस्सअंच आवस्सय वइरितं च । सेकिंतं आवरतयं । आवस्तयं छविहं पन्नत्तं तं जहा-सामाइअं, चउविसत्थओ, वंदणय, पडिकमणं, काउस्परगो, एचखाणं । मेनं आवस्मयं । सेकिंतं

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60