Book Title: Nandisutra Mahatmya
Author(s): Gyansundar
Publisher: Shah Maneklal Anupchand
View full book text
________________
[ ३६ ]
आवस्सयं वइरित्तं । आवस्सय वइरित्तं दुविहं पन्नत्तं तं जहा - कालिअं च । उक्कालियं च । सेकिंतं उक्कालियं । उकालियं अणेगविहं पन्नन्तं तं जहा - दसवेओलियं, कप्पिआकपिंयं, चुल्लकप्पसुयं महाकप्पसुयं, उववइयं, रायपसेणिय, जीवाँभिगमो, पन्नवणी, महापन्नंवणा, पमायमायं, नंदी", अणुओगेंदारायं, देविदस्थेओ, तंदुलवेलियं, चंदाविज्र्ज्ञेयं, सूरपती, पोरिसि मंडल, मंडल पवेसो, विज्जाचरणविणिच्छेओ, गणिविज्जा, ज्झाणवित्ती, मरणवित्ती आयविसोही वियरागयं, संलेहणायं, विहारकेंप्पो, चरणविही, आउरपच्चखाणं, महापञ्चक्खाणं, एव माइ सेत्तं उक्कालियं सेकितं कालियं । कालियं अणेगविहं पत्नत्तं तं जहा - उत्तरज्झयणाई, देसाओ, कैप्पो, वैवहारो, निसीहं, महानिसहिं, इसी भासिआई, जंबूदीवपन्नत्ती चंदपती, दीवसागरपन्नैती, खुडिआ विमाण पविमैती, महल्लिआ विमाण पवित्ती, अंग चुलिऔं, वग्ग चुलिऔ, विवाह चुलिओ, अरुणो ववए, वरुणो adiए, गरुलो वव, धरणो ववए, वेसमणो ववीए, वेलंधरो वव, देविंदो ववए, उट्ठाण सुँए, समुट्ठाण - सु, नागपरि आवलिओणं, निरयावलिणं, कप्पि

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60