Book Title: Nandisutra Mahatmya
Author(s): Gyansundar
Publisher: Shah Maneklal Anupchand
View full book text
________________
[ ३७ ] आणं, कप्पवडिंसिआणं, पुष्किणं पुष्कचूलिणं, वहीया, वहीदसणं, आसीविस भावणणं, दिट्टिविस भावणणं, चारण सुमिण भावणणं, महासुमिण भावर्णैणं, ते अग्गिनिसग्गणं, एव माझ्याई । चउरासीइं । पइन्नग सहस्साइं भगवओ अरहओ उसह सामिस्स आइतित्थयरस्स । तहा संखिज्जाई पन्नग सहस्साई मझि मगाणं जिणवराणं । चोद्दस पन्नग सहस्साणि भगवओ वडमाणसामिस्स अहवा जस्स जत्तिआ सीसा उप्पत्तिआए वेणइआए कम्मयाए पारिणामिआए चव्विहं बुद्रीए उववेआ तस्स तत्तिआई पन्नग सहस्साइं पत्ते बुद्धावि तत्तिआ चेव । सेत्तं कालिय सेत्तं उक्वालियं सुर्य । सेत्त आवस्यवइरित्तं । सेत्तं अणंग पविडं सुयं । सेकितं अंग पविद्धं । अंगपवि दुवाल सविहं पन्नत्तं तं जहा आयारोः सूयगड, ठाणं, समवायो, विवाह पन्नत्ती, नाया धम्मक हाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तर उववाइयदसाओ, पण्हावागरणाई, विवागर्नु, दिट्टिवाओ, सेकिंत आयारे । आयारे समणाणं निरगंथाणं आधार गोयर विजय वेणइथ

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60