Book Title: Nandisutra Mahatmya
Author(s): Gyansundar
Publisher: Shah Maneklal Anupchand
View full book text
________________
[ ३३ ] खओवसमेणं सन्नी लगभइ । असन्नि सुयस्त खोवसमेणं असनि लब्भइ सेत्तं दिठिवाओ वएसेणं । सेत्तं सन्निसुयं । सेत्तं असन्निसुयं । सेकिंतं सम्मसुयं। सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उपननाण दसण धरेहिं तेलुक्क निरिक्खि महिय पूइएहिं तीय पडुप्पन्नं मणागय जाणएहिं सव्वन्नूहिं सव्व दरिसीहिं पणीअं दुवालसंगं गणिपिडगं तं जहा-आयारो, सूयगंडो, ठाणं, समाओ, विवाहपंन्नति, नायाधम्मकहाओ, उवामगदसाओ, अंतगडदाओ, अणुतरो ववाईदसाओ, पाहावागरणाई, विवागसुयं, दिहिवाओ । इच्चेअं दुवाल संगं गणिपिडगं चोद्दस पुब्धिस्स सम्मसुयं अभिन्न दसपुब्धिस्स सम्मसुयं तेणं परंभिन्नेस भयणा । सेत्तं सम्मसुयं । सेकिंतं मिच्छासुयं मिच्छामयं जं इमं अन्नाणि एहिं मिच्छादिहि एहिं सच्छंद बुद्धिमइ विगप्पिअंतं जहा भारई, रामायणं, भीमासुरुक्खं, कोडिल्लयं, सगड भद्दिआओ, खोडमुहं, कप्पासियं, नागसुहुमं, कणगसत्तरी, वइसेसिअं, बुद्धवयणं, तेरासियं, काविलियं, लोगाययं, सहितं तं, माढरं, पुराणं, वागरणं, भागवं, पायंजली, पुस्सदेवयं, लेहं गणियं, सउणअं, नाडयाई, अहवा बावचरि

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60