Book Title: Manidhari Jinchandrasuri
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Paydhuni Mahavirswami Derasar Trust

View full book text
Previous | Next

Page 64
________________ ॥ मई नम: ॥ परिशिष्ट (१) શ્રી જિનચન્દ્રસૂરિજી મહારાજકત व्यवस्था-शिक्षा-दुस पणमिय वीरं पणयंगि-वग्गसग्गापवग्गसोक्खकरें। सिरिपासधम्मसामि, तित्थयरं सव्वदोसहरं ॥१॥ .साहूण साहुणीणं, तह सावय-सावियाण गुणहे। संखेवेण दंसेमि, सुद्धसद्धम्मववहारं ॥२॥ जुम्मं ॥ (प्रणम्य वीरं प्रणताङ्गि-वर्गस्वर्गापवर्गसौख्यकरम् । श्रीपार्श्व धर्मस्वामिनं, तीर्थकरं सर्वदोषहरम् ॥) (साधूनां साध्वीनां, तथा श्रावक-श्राविकाणां गुणहेतुम् । संक्षेपेण दर्शयामि. शुद्धसद्धर्मव्यवहारम् ॥ युग्मम् ॥) (૧) નમસ્કાર કરવાવાળા તમામ ભાગ્ય જીવને સ્વર્ગ અને મોક્ષનું સુખ આપનાર શ્રી ભગવાન મહાવીર, અને તમામ દેને વિદારનાર શ્રી પાર્શ્વનાથ પ્રભુને પ્રણમી, (२) साधु-साध्वीमान पर तमा श्राप४-श्राविहान (સુખદાયી) ગુણકારક નીવડે તેવા શુદ્ધ સત્ય-ધર્મના વ્યવહારને સંક્ષિપ્તમાં દર્શાવું છું. उस्सग्गेण अववाय-ओवि सिद्धत मुत्तनिहिहं। गीयत्थाइण्णं वा, धम्मत्थमणत्यसत्यहरं ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88