Book Title: Mallinath Charitra Mahakavya Part 01
Author(s): Saumyayashashreeji,
Publisher: Kantivijay Ganivar Jain Granthmala
View full book text
________________
पंचमः सर्गः
कुल्यः कलङ्कविकलः, सत्यगीः सत्यसङ्करः । सङ्कररार्जितसत्कीर्तिः, कीर्तनीयगुणोत्करः ॥१५८॥
पूर्णेन्दुवदनच्छायश्चन्द्रच्छायक्षितीश्वरः । मार्गयति तव सुतां मल्लीमुद्वाहपर्वणि ॥ १५९ ॥ तृतीयेनाऽपि बभणे, श्रावस्तीनगरीश्वरः । अग्रणीर्भटकोटीनां, कृतज्ञः प्राज्ञपुङ्गवः ॥१६०॥
निकष: शूरताहेम्नः, शरण्यः शरणार्थिनाम् । उद्यानं दानदाक्षिण्यस्थैर्यधैर्यमहीरुहाम् ॥ १६९॥
३९१
रुक्मी नाम महीपालः पालितक्षत्रियव्रतः ।
,
परिणेतुं महानन्दात्, कन्यकां तव वाञ्छति ॥ १६२॥ त्रिभिर्विशेषकम्
चतुर्थोऽप्यब्रवीदेवं, देव ! काशीपुरीश्वरः ।
निशाकरोज्ज्वलयशाः, कल्पद्रुरनुजीविनाम् ॥ १६३॥
સ્વામી ચંદ્રચ્છાયરાજા આપની સુતા મલ્લિકુમારીને પરણવા માંગે छे. (१५७-१५८)
પછી ત્રીજો દૂત બોલ્યો કે, “હે નૃપ ! કોટિ સુભટોમાં अग्रशी, डृतज्ञ, प्राज्ञशिरोमणि, शौर्य३५ सुवर्णना निष३५, शरणार्थी४नने शरा३५, छान, छाक्षिएय, स्थैर्य, धैर्य३५ वृक्षोना ઉદ્યાન સમાન, ક્ષત્રિયવ્રતપાલક, શ્રાવસ્તી નગરીનો સ્વામી રૂકમીરાજા બહુ જ આનંદપૂર્વક આપની કન્યાને પરણવા ઇચ્છે छे." (१६०-१६२)
પછી ચોથો દૂત બોલ્યો કે, “હે દેવ ! ચંદ્ર જેવા ઉજ્વળ યશવાળો, સેવકજનોને કલ્પવૃક્ષ સમાન, ન્યાયપરૂકંદને મેઘસમાન, अमोघवयनी, पापनाश, महाहाता, सूर्य ठेवो प्रतापी हुर्हर्शनीय,

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460