________________
पंचमः सर्गः
कुल्यः कलङ्कविकलः, सत्यगीः सत्यसङ्करः । सङ्कररार्जितसत्कीर्तिः, कीर्तनीयगुणोत्करः ॥१५८॥
पूर्णेन्दुवदनच्छायश्चन्द्रच्छायक्षितीश्वरः । मार्गयति तव सुतां मल्लीमुद्वाहपर्वणि ॥ १५९ ॥ तृतीयेनाऽपि बभणे, श्रावस्तीनगरीश्वरः । अग्रणीर्भटकोटीनां, कृतज्ञः प्राज्ञपुङ्गवः ॥१६०॥
निकष: शूरताहेम्नः, शरण्यः शरणार्थिनाम् । उद्यानं दानदाक्षिण्यस्थैर्यधैर्यमहीरुहाम् ॥ १६९॥
३९१
रुक्मी नाम महीपालः पालितक्षत्रियव्रतः ।
,
परिणेतुं महानन्दात्, कन्यकां तव वाञ्छति ॥ १६२॥ त्रिभिर्विशेषकम्
चतुर्थोऽप्यब्रवीदेवं, देव ! काशीपुरीश्वरः ।
निशाकरोज्ज्वलयशाः, कल्पद्रुरनुजीविनाम् ॥ १६३॥
સ્વામી ચંદ્રચ્છાયરાજા આપની સુતા મલ્લિકુમારીને પરણવા માંગે छे. (१५७-१५८)
પછી ત્રીજો દૂત બોલ્યો કે, “હે નૃપ ! કોટિ સુભટોમાં अग्रशी, डृतज्ञ, प्राज्ञशिरोमणि, शौर्य३५ सुवर्णना निष३५, शरणार्थी४नने शरा३५, छान, छाक्षिएय, स्थैर्य, धैर्य३५ वृक्षोना ઉદ્યાન સમાન, ક્ષત્રિયવ્રતપાલક, શ્રાવસ્તી નગરીનો સ્વામી રૂકમીરાજા બહુ જ આનંદપૂર્વક આપની કન્યાને પરણવા ઇચ્છે छे." (१६०-१६२)
પછી ચોથો દૂત બોલ્યો કે, “હે દેવ ! ચંદ્ર જેવા ઉજ્વળ યશવાળો, સેવકજનોને કલ્પવૃક્ષ સમાન, ન્યાયપરૂકંદને મેઘસમાન, अमोघवयनी, पापनाश, महाहाता, सूर्य ठेवो प्रतापी हुर्हर्शनीय,