SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ पंचमः सर्गः कुल्यः कलङ्कविकलः, सत्यगीः सत्यसङ्करः । सङ्कररार्जितसत्कीर्तिः, कीर्तनीयगुणोत्करः ॥१५८॥ पूर्णेन्दुवदनच्छायश्चन्द्रच्छायक्षितीश्वरः । मार्गयति तव सुतां मल्लीमुद्वाहपर्वणि ॥ १५९ ॥ तृतीयेनाऽपि बभणे, श्रावस्तीनगरीश्वरः । अग्रणीर्भटकोटीनां, कृतज्ञः प्राज्ञपुङ्गवः ॥१६०॥ निकष: शूरताहेम्नः, शरण्यः शरणार्थिनाम् । उद्यानं दानदाक्षिण्यस्थैर्यधैर्यमहीरुहाम् ॥ १६९॥ ३९१ रुक्मी नाम महीपालः पालितक्षत्रियव्रतः । , परिणेतुं महानन्दात्, कन्यकां तव वाञ्छति ॥ १६२॥ त्रिभिर्विशेषकम् चतुर्थोऽप्यब्रवीदेवं, देव ! काशीपुरीश्वरः । निशाकरोज्ज्वलयशाः, कल्पद्रुरनुजीविनाम् ॥ १६३॥ સ્વામી ચંદ્રચ્છાયરાજા આપની સુતા મલ્લિકુમારીને પરણવા માંગે छे. (१५७-१५८) પછી ત્રીજો દૂત બોલ્યો કે, “હે નૃપ ! કોટિ સુભટોમાં अग्रशी, डृतज्ञ, प्राज्ञशिरोमणि, शौर्य३५ सुवर्णना निष३५, शरणार्थी४नने शरा३५, छान, छाक्षिएय, स्थैर्य, धैर्य३५ वृक्षोना ઉદ્યાન સમાન, ક્ષત્રિયવ્રતપાલક, શ્રાવસ્તી નગરીનો સ્વામી રૂકમીરાજા બહુ જ આનંદપૂર્વક આપની કન્યાને પરણવા ઇચ્છે छे." (१६०-१६२) પછી ચોથો દૂત બોલ્યો કે, “હે દેવ ! ચંદ્ર જેવા ઉજ્વળ યશવાળો, સેવકજનોને કલ્પવૃક્ષ સમાન, ન્યાયપરૂકંદને મેઘસમાન, अमोघवयनी, पापनाश, महाहाता, सूर्य ठेवो प्रतापी हुर्हर्शनीय,
SR No.022695
Book TitleMallinath Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorSaumyayashashreeji,
PublisherKantivijay Ganivar Jain Granthmala
Publication Year2015
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy