________________
३९२
श्री मल्लिनाथ चरित्र सदा सदाचारप्रथप्रवीणः क्षितिनायकः । दानशौण्डः प्रतापेन, दुनिरीक्षः खरांशुवत् ॥१६४॥ सदा सदाचारप्रथप्रवीणः क्षितिनायकः । शङ्खभूमानिमां पाणिगृहीती कर्तुमीप्सति ॥१६५॥ त्रिभिर्विशेषकम् इतश्च पञ्चमोऽप्यूचे, यद्धास्तिनपुरेश्वरः । स्मररूपोपमः संख्यनियूंढप्रौढविक्रमः ॥१६६।। सालप्रांशुमहास्कन्धो, गुणज्ञो गुणिनां वरः । अदीनशत्रुभूपालस्त्वत्कन्यां हत ! याचते ॥१६७॥ युग्मम् षष्ठोऽपीत्थमथोवाच, देव ! काम्पील्यभूपतिः । अमेयसेनो निर्मायः, शुनासीरपराक्रमः ॥१६८।। जितान्तरारिषड्वर्गो, जितदुर्दान्तशात्रवः । जितशत्रुस्तव सुतां, मद्वाचा याचतेतराम् ॥१६९॥ युग्मम्
સદાચારના માર્ગમાં સદા પ્રવીણ, કાશીનગરીનો સ્વામી શંખરાજા આપની કુમારીને પોતાની વલ્લભા બનાવવા ઇચ્છે છે.” (૧૬૩१६५)
पांयमो दूत पोल्यो , “डे २४न् ! ३५म महेव समान, યુદ્ધમાં પ્રૌઢ પરાક્રમ પ્રગટ કરનાર, સાલવૃક્ષ સમાન ઉન્નત मावासो, गुश, गुनोमा मग्रेस२ (श्रेष्ठ) भने હસ્તિનાપુરનો નાયક અદીનશત્રુરાજા તમારી કન્યાની માંગણી
.” (१६६-१६७) __७४ो दूत बोल्यो , “3 २।४न् ! अपरिमित सेनावाणो, માયારહિત, ઇંદ્રસમ પરાક્રમી, અંતરંગ છ શત્રુઓને જિતનાર, દુર્દાતશત્રુઓને પરાભવ પમાડનાર, કાંડિલ્યનગરનો સ્વામી