Book Title: Kumar Viharshatakam
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 87
________________ ४२ श्रीकुमारविहारशतकम् चंचच्चंद्रोदयाढ्यं सवृषमुनिगणं चारुचित्रं सकुंभं भास्वत्ताराभिरामं समकरमिथुनं दीप्तसिंहं सकेतुम् । स्वर्वत्र्मोल्लासिताशं (तांसं) सगुरुकविबुधं मंगलोद्वोधहेतुः किं वा दृष्टांतमुच्चैः सतुलमनुकरोत्यंबरस्य श्रियं यत् ॥३७॥ ____अवचूर्णिः- चंचच्चंद्रोदयाढ्यं सवृषमुनिगणं चारुचित्रं सकुंभ भास्वत्ताराभिरामं समकरमिथुनं दीप्तसिंहं सकेतुं स्ववर्मोल्लासिताशं सगुरुकविबुधं मंगलोद्बोधहेतुः सतुलं यच्चैत्यं उच्चैरंबरस्य दृष्टांतं वा अथवा. श्रियं अनुकरोति । अथवा यच्चैत्यं अंबरस्य आकाशस्य श्रियं किंचा पुनरर्थे अदृष्टं पापं तस्य अंतो यस्मात् । पक्षे अदृष्टोऽतः प्रांतो यस्य तत् । चंद्रोदयो वितानं पक्षे चंद्रस्य उदयः । वृषः पुण्यं । मुनयः सप्तर्षयः । चित्राणि पक्षे । नक्षत्रं । कुंभो घटविशेषः । तारा दृशः अंबरे । मकरः मत्स्यमिथुनं । स्ववर्त्मना उल्लासिताः आशाः यत्र तत् अम्बरम् पक्षे आराधनाकर्तुः स्ववर्त्मनः उल्लासिता आशा इच्छा येन तत् चैत्यम् । तुला तोलनयंत्रम्'। पक्षे वृषकुंभमकरमिथुनसिंहतुलाराशयः । गुरुकविबुधमंगला ग्रहाः ॥३७॥ ભાવાર્થ - જે કુમારવિહાર ચૈત્ય આકાશની શોભાને ધારણ કરે છે. આકાશ ચળકતા એવા ચંદ્રના ઉદયથી વ્યાપ્ત છે, તો આ ચૈત્ય ચંદરવાના ઉદયથી યુક્ત છે. આકાશમાં સવૃષ એટલે વૃષ રાશિ સહિત મુનિગણ એટલે સાત ઋષિઓના તારાઓ છે, તો આ ચૈત્યમાં સવૃષા એટલે ધર્મ સહિત મુનિઓના ગણ દેવવંદન કરવાને આવે છે. આકાશમાં ચારૂ એટલે સુંદર ચિત્રા નક્ષત્ર છે, તો તે ચૈત્યમાં સારાં સારાં ચિત્રો છે. આકાશમાં કુંભરાશિ છે, તો તે ચૈત્ય કુંભ - કલશવાળું छ. मा शमान मेवा तमोथी सुंदर छ, तो ते येत्य. १ A - यंत्रः ।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176