Book Title: Katantra Vyakaranam Part 04
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्त्रव्याकरणम्
एकोनाशीतिसूत्रैः (७९) निबबन्ध । ततश्च मोदकमिति स्याद्यन्तपदम् (नामपदम्) अनुसृत्य षट्सु पादेषु नामचतुष्टयाख्यं प्रकरणं च सप्तत्रिंशदधिकशतत्रयमितैः (३३७) सूत्रैर्निबद्धवान्। चतुर्दशे पद्ये नामचतुष्टयप्रकरणस्य चतुर्थे पादे द्विपञ्चाशत्सूत्रैः षड्विधं कारकम्, पञ्चमे पादे छन्दोबद्धैरैकोनत्रिंशत्सत्रैः षड्विधं समासम्, छन्दोबद्धैः पञ्चाशत्सूत्रैर्दाक्षिणात्यादृतं तद्धितं च रचयामास शर्ववर्मेति विवृतम्। पञ्चदशे पद्ये मोदकानन्तरं 'देहि' इति यत् त्याद्यन्तरूपं पदं प्रयुक्तम्, तदनुसारेणाष्टसु पादेषु एकोनचत्वारिंशदधिकशतचतुष्टयमितैः (४३९) सूत्रैराख्यातप्रकरणं परिभाषितम् । अत्र गुणवृद्ध्यादिभिर्विविधैः कार्यैः कालभेदाः प्रकीर्तिताः सन्ति। षोडशे पद्ये कृत्यप्रत्ययान्तान् शब्दान् वृक्षादिशब्दवद् रूढान् मन्यमानः शर्ववर्मा तदर्थं नैव सूत्राणि रचयामास । ततोऽभेदबुद्ध्या कात्यायनमुनिः षट्चत्वारिंशदधिकपञ्चशतमितैः (५४६) सूत्रैः षट्सु पादेषु कृत्प्रकरणं प्रणीतवान्। एतावदेवाध्यायचतुष्टयात्मकं पञ्चविंशतिपादात्मकमेकाधिकचतुर्दशशतसूत्रात्मकं कातन्त्रव्याकरणं मूलभूतमवगन्तव्यमस्ति । सप्तदशे पद्ये कातन्त्रव्याकरणमधिकृत्याचार्य-उमास्वामि-पुरस्कारेण सम्मानप्रदानपरस्य श्रीकुन्दकुन्दभारतीन्याससर्वस्वस्य महाराजश्रीविद्यानन्दमुनेरभिनन्दनीयता प्रकाशिता। अष्टादशे श्रीविद्यानन्दमुनेः प्रीत साम्प्रतं जैनसमाजेन कातन्त्रव्याकरणस्याध्ययनादिव्यवस्था सुचारुरूपेण विधेयेति प्रकाशितः ।
च
६
१.
२.
गीतम् शब्दविद्याऽनुशासनपरा सेव्यताम् । सिद्धिसोपानरूपा सदा सेव्यताम् ।। ब्रह्मणाऽऽविष्कृता संस्कृतेन्द्रादिभिः, सूत्रिता या शुभा शर्ववर्मादिभिः । दाक्षिपुत्रेण चन्द्रामरस्वामिभिः, प्रापिता या समृद्धिं सदाऽधीयताम् ।। १ । शब्दविद्याऽनुशासनपरा सेव्यताम् । बोधिता वर्णसूत्रैः स्वयं शम्भुना, दाक्षिपुत्राय ढक्कानिनादेन या । वर्धिताऽज्झल्खरिक्शर्यणिण्णादिभिः, शब्दसारस्य संग्राहकैर्गृह्यताम् ।।२। शब्दविद्याऽनुशासनपरा सेव्यताम् ।
महाराजगौरवग्रन्थस्यास्य स्वकीयमनोभावः

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 824