Book Title: Katantra Vyakaranam Part 04
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
भूमिका
एवमवगन्तव्य:
गीतस्य ध्येयमस्ति यत् शब्दानामनुशासनं यत्र यया वा क्रियते सा शब्दविद्या शब्दब्रह्मणः सिद्धौ सोपानायते । अतः सा सदैव सेवनीयेति । प्रथमपद्ये शब्दविद्यायाः प्रादुर्भावस्तत्र विविधाः संस्कारास्तस्याः सूत्रेषु निबन्धनं संवर्धनं च दर्शितम् । द्वितीयपद्ये कथं महेश्वरेण स्वकीयं व्याकरणं पाणिनये उपदिष्टम्, पाणिनिना तत् कथं संवर्धितम्, कथं च तद् ग्राह्यं भवतीति निर्दिष्टम् । तृतीयपद्ये यस्याः शब्दविद्याया देशे देशान्तरेषु च वृत्त्यादयो विविधव्याख्याग्रन्था विलसन्ति सा श्रेयःसम्प्राप्तये नूनमेवाश्रयणीयेत्यवगन्तव्यम् । चतुर्थे पद्ये या शब्दविद्या वाग्दोषाणामौषधम्, मुमुक्षूणां कृते सरला राजपद्धतिश्चाभाति, सा देवादिभिः समादृता सती साम्प्रतं स्त्रीजनैर्बालैर्बालाभिश्चापि समादरणीयेति भाव: प्रकाशित: । पञ्चमे प शब्दसिद्ध्यर्थमद्यत्वे आश्रीयमाणं पाणिनीयं व्याकरणं दुष्करमपि शिष्टज्ञानार्थमवश्यमेवावधारणीयमिति तात्पर्यमभिव्यञ्जितम्।
षष्ठे पद्ये आचार्यशर्ववर्मप्रणीतं कातन्त्रव्याकरणं कार्त्तिकेयेनोपदिष्टं सद् महेश्वरस्यापि सम्मतं वर्तते । सरलता संक्षेपश्चेति वैशिष्ट्यद्वयेन तदवश्यमध्येतव्यमिति स्वकीयं हार्दमुक्तम्। सप्तमे पद्ये दर्शितं यद् आन्ध्रदेशीयो राजा सातवाहनो यदा महिषीभिः समं दीर्घकालपर्यन्तं जलक्रीडायां निरतो बभूव तदा काचिदेका राज्ञी तं प्रार्थयते जलविहाराद् विरामग्रहणाय । अष्टमे पद्ये व्याकरणज्ञानशीला, जलविहारेण नितान्तं श्रान्ता सती कल्याणी कनिष्ठा ब्राह्मणजातीया राज्ञी 'मह्यम् उदकम् मा देहि' इत्यभिप्रायेण 'मोदकं देहि' इति वचनं भाषितवती । नव व्याकरणानभिज्ञो राजा सातवाहनो मोदकमित्यत्र 'मा + उदकम् ' इति सन्धिविच्छेदं नैव विज्ञातवान्। अतस्तेन तदानीं प्रीतिपूर्वं बहवो मोदकाः समर्पिताः । अनवसरे मोदकप्रदानरूपं राज्ञः कार्यमिदमुपहासास्पदं बभूव । दशमे पद्ये राज्ञो मूर्खतामाकलयन्ती राज्ञी राजानमाक्षिप्तवती (उपहसितवती), उपहासेन तिरस्कृतो राजा मनसि व्याकरणज्ञानप्राप्तिं प्रतिज्ञाय राजसभां नैव प्रविवेश। एकादशे पद्ये राज्ञोऽभिप्रायं विज्ञाय सभापण्डितः शर्ववर्मा संकल्पितवान् यदहमेतादृशं व्याकरणं विरचयितुं समर्थोऽस्मि, यस्याध्ययनेन कोऽपि जन: षट्सु मासेष्वेव व्याकरणज्ञानसम्पन्नो भवेदिति । ततस्तेन रात्रौ सूत्रसम्प्राप्तये भगवान् भवानीसुतः कार्त्तिकेयः समाराधितस्तोषितश्च । द्वादशे पद्ये निजव्याकरणज्ञानमाविर्भावयितुं स्वामिकार्त्तिकेयो लौकिकवर्णसमाम्नायबोधकं पद्यपादरूपं सूत्रमुपदिदेश — "सिद्धो वर्णसमाम्नाय : " इति ।
त्रयोदशे पद्ये सूत्रसम्प्राप्त्यनन्तरम् आचार्यः शर्ववर्मा 'मोदकम्' इत्यत्र 'मा+उदकम्' सन्धि-विच्छेदमनुसृत्य पञ्चपादात्मकं सन्धिप्रकरणमादौं
इति

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 824