Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya
View full book text
________________
[२३] उपाध्याय श्री समय सुन्दरगणिविरचिता
कालिकाचार्यकथा |
[ रचनासंवत् १६६६ ]
प्रणम्य श्रीगुरुं गद्य-पद्यवार्ताभिरदद्भुतम् । कालिकाचार्य संबन्धं, वक्ष्येऽहं शिष्यहेतवे ॥१॥
rs पूर्व स्थविरावली व्याख्याता, तत्र श्रीकालिकाचार्योऽपि महाप्रभावकः स्थविरो बभूव तेन तस्यापि संबन्धः कथ्यते—
तत्र कालिकाचार्याः त्रयः स्थविरा जाताः । तन्मध्ये एकः श्रीकालिकाचार्यः श्रीमहावीरदेवनिर्वाणात् सं० ३७६ वर्षे श्रीश्यामाचार्यनामा श्रीप्रज्ञापनासूत्रकर्ता पूर्वविदां वंशे श्री सौधर्मस्वामित आरभ्य त्रयोविंशतितमः पुरुषो जातः } येन ब्राह्मणीभूतसौधर्मेन्द्रात्रे निगोदविचारः कथितः । अत्र केचिद् वदन्ति---
:
सिरिवीर जिणंदाओ, तिभिसए वरिसबीसवोळीणे ।
कालयसूरी जाओ, सको पडिबोहिओ जेण ॥२॥
इति गाथादर्शनात् । ३२० वर्षे निगोद विचारकथकः श्रीकालिकाचार्यो जातः । केचिद् वदन्ति
तिसय- पणवीस इंदो, चउसय-विपन्न सरस्सई गहिया ।
नवसय - विनवs वीरा, चउत्थिए जो काळगायरिया || ३ ||
इति निर्मूलप्रायगाथादर्शनात् ३२५ वर्षे जातः ॥
केचिद् वदन्ति -- चतुर्थ्यां पर्युषणापर्वप्रवर्त्तक एव निगोदविचारव्याख्याता, यथाश्रुतं बहुश्रुता विदन्तीति (१) । द्वितीयस्तु कालिकाचार्यः श्रीवीरनिर्वाणात् सं० ४५३ वर्षे सरस्वती भ्राता गर्दमिहोच्छेदको बलमित्र - भानुमित्रनृपयोच मातुलो जातः । कुत्रापि तुर्यश्चतुथ्यीं पर्युषणापर्वप्रवर्त्तकः कालिकाचार्यः स तयोर्मातुलः प्रोक्तोऽस्ति, यद् अस्ति तत् प्रमाणम् (२) । तृतीयस्तु श्रीकालिकाचार्यः श्रीवीरनिर्वाणात सं०९९३ वर्षे श्रीविक्रमसंवत्सराच सं० ५२३ वर्षे जातः । येन श्रीवीरवाक्यात् पर्युषणापर्व भाद्रपदसुदिपञ्चमीत: चतुर्थ्यामानीतम् (३) । एवं श्रीकालिकाचार्याः त्रयः पृथक् पृथग् जाताः, परं नामसादृश्याद द्वयोस्त्रे तयोः कालिकाचार्थयोः एकीभूतैव संलग्ना कथा कथ्यते । अतो अत्र पूर्व गर्द भिलोच्छेदक श्रीकालिकाचार्यसंबन्धः कथ्यते—
अस्मिन् जम्बुद्वीपे भरतक्षेत्रे घारावासं नाम नगरमभूत् । परं तन्नगरं कीदृशमस्ति । यस्मिन् नगरे अङ्गदेश -वन्नदेश-मिलनदेश-कलिङ्गदेश- वराङ्गदेश-प्रयागदेश-- सुयागदेश-मुरुण्डदेश- पुलिन्ददेश- सुरेन्द्रदेश- समुद्रदेश -चित्रकूटदेश- लाटदेश-घाटदेश- नाट्यदेश - विराटदेश के लिवाट देश - भारदेश-वाटदेश- कुण्टदेश- बुटदेशघोडादेश-घाटदेश--मेदपाटदेश-मगधदेश- सोरठदेश- कच्छदेश- गूर्जरदेश- मालवदेश-काश्मीरदेश- काबलिदेश-भुटं तदेश- बदकसानदेश- बंगालदेश- कोकणदेश - पञ्चभर्तृदेश-श्रीराज्यदेश- परतकालदेश- हबसीदेश- फिरङ्गीदेश-
"Aho Shrutgyanam"

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406