Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya

View full book text
Previous | Next

Page 387
________________ २१५ कालिकाचार्यकथा । जा वालइ नियतुरयं, भीया ते ताव सयलसामंता । फत्तो वि मंतभेओ, नृणं जाओ ति मन्नंता ॥३४॥ बंधेऊणं घल्लंति तं निवं तत्ततेल्लकुंभीए । गकए य तस्स मुणए, खिवंति तह बंधिउं बहवे ॥३५॥ हेढा य हुयवहं जालयंति ते डझमाणया मुणया । खंडाखंडि निवई, कुणंति सययं चढपाढंता ॥३६॥ अह मरिउ सो दत्तो, निरयं पत्तो अईवदुक्वत्तो । सूरी पुण विहरेणं, सुदरं पच्छा गओ ति दिवं ॥३७॥ इत्यवितजिनमतप्ररूपक-कालिकाचार्यकथानकं समाप्तम् छ। [२६] श्रीशुभशीलगणिविरचिता भरतेश्वर-बाहुबलीवृत्त्यन्तर्गता कालिकाचार्यकथा। [ रचनासंवत् १५०९ दत्तेन भूभुजा यागफलं पृष्टोऽन्यदा हठात् । कालिकाचार्य आचष्ट, नरकस्य गति स्फुटम् ॥१॥ तथाहि-तुरमिण्यां पुरि कालिको भूदेवो बभूव । तस्य भदाहा सहोदरी जाता । तस्य स्वनीयो दत्त इति नामाऽभूत् । कालिकः क्रमात् गुरूपान्ते धर्मोपदेशमाकण्ये वैराग्यात् संयमश्रियं जग्राह । तं शास्तरं विना दत्तोऽत्यन्तनिर्गलोऽभूत् । क्रमात् सप्तव्यसनासक्तो बभूव । क्रमाद् दुर्दैवयोगाजितशत्रुभूपस्य दत्तः सेवकोऽभूत् । अझेन भूपेन जितशत्रुणा स दत्त: प्रधानपदवी प्रापितः । कमात् सर्वान् सेवकान् वशीकृत्य तं भूपं निर्वास्य दत्त: स्वयं राजाऽभूत् । दुर्वृत्तवगव्याल-व्याघ्रमार्जारवहिवत् । नोपकारः परिग्रायः, स भूपो विबुधैरपि ॥२॥ ततस्तस्य राज्ञो बुधाः प्रजाश्च विश्वास न कुर्वते विश्वस्तघातकत्वात् । यतः-- ये कुलाचारतो भ्रष्टाः, परलोकादभीरवः । तेषां कुर्वीत विश्वास, न कपश्चन मानवाः ॥३॥ आचराज्यं दत्तं पापिनं प्रकृतिर्न विश्वसिति स्म । जितशत्रुरन्यन्त्र प्रच्छमं स्थितः । "Aho Shrutgyanam

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406