Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India
View full book text
________________
॥ पञ्चमलहरी ॥
तदनु सा विधृतनरपतिवेषा जयंतिका त्वखिलविटपिपटलपरिगतमुरुगजरिपुमुखमृगगणसमुपजनितभय - मचिरकरिकलभविलुलित किसलयकुसुमनिचयपरिमलबहुल - मतिचटुलकुपितकपिकुलकलहचलितविटपिविटपशिखरदलनिवहरवमुखरित - मतिरुचिरपिककुलकलर वकलितपरिमलबहुलकुसुमविसरपरिसरचरमधुकरनिकरनिनदसुभग - मनुसृतवनचरजनभयचलितहरिणनिचय चरणगतिरयपरिमृदितधरणितलनिपतितरविकिरणपरिणतदलरवबहुल - मुलपपिहितकिटिपटलहननकुतुकिमृगयुसमुदय - मतिरयचरचमरमृगगणचरणनिशितखुरहतिविदलितपवनचलितचरमतनु रुहनिवहविस्मर - मृदणुगणशबलित-मचिरवनचरनिहतकुरररवमुखरित-मविरतवनजनमिथुन
निधुवनमथितशिथिलितकचनिचयगलितविकच विविधकुसुमपरिमलवहपवन परिचलितलत - मुरुकरटतटनिकषणजनितसुखद रविवृतवदनकुहरगलितनलकबलगजचरणकलुषिततरुतलपरिसर - मतिमधुरसरिदुदकविहरणपरविविधपतगगणरसितसुभगतर- मनवरतमपिमृगपतिपरुषरवमुखरितगिरिविवरमुरगततिमुखविषपवनमुषितमूषिकं विपिनमुपेत्य वनविहारकैतवेन तत्र तत्र पुत्रमार्यपुत्रं च स्वयमेव तुरगाधिरूढा मृगयति स्म ।
प्रधावितस्य तुरंगमस्य वेगमवलोक्य त्रपयेव त्रयीतनुतुरगेऽपि चरमगिरिसानुतलनिलीने तुरगखुरपुटकुट्टन त्रुटितगिरितटगैरिकधातुक्षोदेखि रंजिते संध्यारागैर्गगनांकणे दरविवृततरुत्वगभ्यंतरेषु विटपिकोटरेषु च नीरवं निलीने च विविधशकुनिसंघाते निद्राविद्राणैः शाखामृगैः नीरंध्रासु तरुशाखासु निबिडकीचकध्वानदंतुरे कांतारे कुंजपुंजमधिशयानेषु भल्लूकेषु परिस्फुरत्स्फुलिंग संकाशखद्योतसमुद्योतिते शाद्वलतले दवदहनज्वालाशंकामापादयत्सु ज्योतिर्लतापटलेषु तारतारझिल्लीरखमुखरितेषु हरिदंतरेषु घूकसंघघोरघूंकाररवशब्दापितेषु गुहाभ्यंतरेषु ससाध्वसमवलोक्य ध्वांतावनद्धं
162

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254