Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 205
________________ पञ्चमलहरी 175 जनितविरावया केशाकेशिप्रथनप्रवृत्तयेवायत करवाल्या दुर्गया विराजमानगर्भाकणं तस्याश्च वामपार्श्वे नातिदूरे प्रकाशितेन तद्ध्यानमिव कुर्वता निश्चलेन प्रतिबिंबच्छलेन कालीकरकरवालमवलंब्य तद्धारातैक्ष्ण्यमिवाधिकतरमभ्यस्यता सुहृदेव प्रकटितरागेण गृहोतदशाग्रतया इव स्तंभावलंबिना विपक्षेणेव क्षपितस्नेहेन कोकनदेनेव दिवाकरकरको रकितेन पाटलवर्णेन च दीपपल्लवेनोल्लसितं परिलिप्सतैलतया प्रसाधनोप्रसाधिततया च मसृणतरकचकलापमुहता सोमंतलताकलित शिरसा रक्तचन्दनकर्दमचर्चिततिर्यक्पुंड्रमध्यकृतायतकुंकुमस्थासकपरिष्कृतविशालललाटफलकेन श्मश्रुकलापपिहितदुरधिगमाधरोष्ठपुटेन आयतलंबमानकूर्चकलापेनावगुंठितक्रोडेन कलघौतांगदनिगडिताभ्यां पटोररसविरचितायत रेखावलिभ्यामतिमांसलस्थपुटिताभ्यां भुजाभ्यामुपशोभमानेन प्रत्यंगुलिप्रोतरजतांगुलीयकेन कार्पासकुसुमपीतवसन विरचितकच्छेन रक्तांशुककृतपरिकरेण वामकरनिरंतर प्रचाल्यमानघंटारवबधिरितश्रवणविवरेण हननायाहमहमिकया भक्तैर्बलात्पुरः संस्थाप्यमानानां पशूनां शिरस्सु तोर्थप्रोक्षणमाचरता दुर्गाया दक्षिणे पार्श्वे निषण्णेनानतिवृद्धेन देवलकेनोपेतं चंडालसमुद्दीपिततृणपूलिकाज्वलनज्वालाप्रतापितपटुपटहपटलकटुर टिततालानुगततांडवैरसितदेहचर्चितहरिद्राचूर्णतया हरितवर्णैः पटीरकर्दमकृतांगुलिपट्टपरंपरादं तुरक्रोडभुजशिखैरैः प्रसाधनोप्रसाधित-तैलमसृणश्मश्रुकूचैरुतंभित - कुसुममालावेष्टित धम्मिल्लैर्लबालकैः पृथुलकशाभिघातव्रणकिणस्थ पुटितमांसल भुजचरमांगदेशैः पीतवसनविरचितनोवोकलापैस्साचीकृततांबूलपिंडोच्छूनकपोलगतैः राजतकिंकिणीदंतुरिततुलाकोटिमुखरितचरणैः दुर्गैकशरणैः प्रांशुभिः पुरुषैरतिभयंकरांकणं शिरसि समारोपितानलकलशैस्सलिलसिक्तांगा रसवर्णकायैरेरंडतैलकर्दमितहरिद्राचूर्ण - चर्चित कपोलचुबुकदेशैः शोण करवीरकुसुममालालंकृतवक्षोजमंडलैः परिधृतकार्पासकुसुमसवर्णचेलैः कटितटनिबद्धर्निबपलाशकलापैः करयुगलपरिभ्राम्यमाणनिंबपत्र पृथुलगुच्छैः चर्विततांबूलपिंडकालीकृताधरैर्योषिन्निवहैनींरंधित

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254