Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India
View full book text
________________
जयन्तिका
तदनु जीवनकृते जिगमिषुः पुराभ्यन्तरं प्रियाविरहदहनक्वाथ्यमानहृदयोऽपि निरनुक्रोश इवागच्छन्गोपुरपार्श्ववर्तिनममंदानंदभरितो व्यलोकयममुं दुर्गालयम् । हन्त ! मे निगोर्णमिव क्षुधा क्वापि लीनं गांभीर्यम् । दग्धेव शोकानलेन क्वाप्यंतर्हिता वदनकांतिः । अनुगतं रूपमपि दुर्दशाभिभूतमिव क्वापि गतम् । अहो ! विधिविलसितम् । अहं तावत्क्षुत्पीडासहिष्णुतया ध्वांक्ष इव निहतक्षितित लपतितपशुपिशितच्छेदमन्विष्यनौदरिक इव दुर्गायै भक्तानीतं तंडुलपिष्टपिंडं याचमानः दूरीभूतमानः कथंकथमपि दैन्येन प्रशमयन्बुभुक्षां क्षामांगकोऽनधिगतकार्यांतरतया विरूपशरीरतया दारिद्रयानुगुणवेषतया निर्विण्णहृदयतयोन्मत्तानुरूपस्थितितया च विस्मृत्य पुराभ्यन्तरप्रवेशाभिलाषमनवरतमप्येतदालय पार्श्ववर्तिनि शिलापीठे निषण्णो दुःखेनैकाकी चिंतयन्नात्मनश्चक्रवर्तित्वमधीनानंतसामंतनरपतिकृता नर्घो पायनरत्नसमर्पणं मखप्रियप्रोत्साहनं चण्डदंष्ट्रयातुधाननिबर्हणं गन्धर्वपतिमुखावकर्णितात्मापदानं जयंतिकाप्राप्तिमिदानींतनीं स्थितिं च निरंतरनिपतदश्रुधारास्नापितशरीरः रात्रंदिवमपि निर्निद्रः दूरीकृतस्नानः कथंकथमप्यत्यवाहयं दुःखमयानि कतिचिद्दिनानि ।
190
अथ कश्चन लब्धाधिकारः पुरुषः परुषतरां मद्दशामवलोक्य विधिचोदिततया वा एवं भवितव्यतया वानुकंपितस्वांतो रिरक्षया न्ययूयुजदेनं दीनं मां सज्जनगर्हिते दुरितानामाकरे कठोरतरे तावदस्मिन्कर्मणि । तत्रत्यैरहं मातंगनाम्ना समाहूतः पुरहूतपदमिदमेव मन्वानः नियतिनियोगस्यानतिक्रमणीयतया कठोरमपि गर्हितमपि अकृत्यमपि समुद्वेजित - मपि दुरितावहमपि शास्त्रनिषिद्धमपि नृशंसैकयोग्यमपीदं कर्म समाचरन् " जीवन्भद्राणि पश्यति " इति समनुचिंत्यापरित्यक्तप्राणः शुभोदर्कं तर्कयन्नंतर्निरुद्धशोकावेगः वसामि। वत्स ! वसाबहुले क्षितितले मम तावद्धृतप्राणस्येदमेव सुदिनं हि ! यच्चिरादतर्कितोपनतं पुत्रमुग्धमुखपुंडरीकदर्शनं इत्यकथयत् । एवमात्मोदंतमभिधाय वत्स ! किमद्य करोमि ? मम

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254