Book Title: Jain evam Bauddh Yog
Author(s): Sudha Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text
________________
आध्यात्मिक विकास की भूमियाँ
७०.
७१.
७२.
७३.
७४.
७६.
शुभैकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् ॥ योगबिन्दु, ३६१ झाणजोगं समाहटु कायं विउसेज्जे सव्वसो। तितिक्खं परमंण नच्चा आमोक्खाए परिव्वएज्जासि। सूत्रकृतांग,१/८/४३६ तथा ध्यानचित्तनिरोधलक्षणं धर्मध्यानदिकं तत्र योगो विशिष्टमनोकवाक्काय-व्यापारस्तं ध्यानयोगम् ॥ वही, (टीका) अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । संज्ञानात् तद्वयुदासेन समता समतोच्यते ।। योगबिन्दु, ३६३ तथा व्यवहारकुदृष्ट्यौच्चैरिष्टानिष्टेषु वस्तुषु । कल्पितेषु विवेकेन, तत्त्वधी: समतोच्यते। योगभेदद्वात्रिंशिका, २२ ऋद्ध्यप्रवर्तनँ चैव सूक्ष्मकर्मक्षयस्तथा। अपेक्षातन्तुविच्छेदः फलमस्या: प्रचक्षते ।। योगबिन्दु, ३६४ अमन्दानन्द-जनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां राग-द्वेष-मल-क्षय: ।। योगशास्त्र, ४/५० समत्वमवलम्ब्यार्थ ध्यानं योगी सामाश्रयेत् । विना समत्वमारब्धे ध्याने स्वात्मा विडम्बयते ।। वही, ४/११२ रागादिध्वान्तविध्वंसे, कृते सामायिकांशुना। स्वस्मिन् स्वरूपं पश्यन्ति योगिनः परमात्मनः ॥ वही, ४/५३ विकल्पस्यन्दरूपाणां वृत्तीनामन्यजन्मनाम् । अपुनर्भावतो रोध: प्रोच्यते वृत्तिसंक्षय: ॥ योगभेदद्वात्रिंशिका, २५ पल्लवाद्यपुनर्भावो न स्कन्धापगमे तरोः ।। स्यान्मूलापगमे यद्वत् तद्वत् भवतरोरपि।। योगबिन्दु, ४०७
अतोऽपि केवलज्ञानं शैलेशीसम्परिग्रहः । मोक्षप्राप्तिरनाबाधा सदानन्दविधायनी ।। वही, ३६६ उपायत्वेऽत्र पूर्वेषामन्त्य एवावशिष्यते ।। तत्पञ्चमगुणस्थानादुपायोऽर्वागिति ॥ योगभेदद्वात्रिंशिका, ३१ अध्यात्मिक विकासक्रम, पृ०- ४८ मिलिन्दपञ्ह, २/१/८ सत्कायदृष्टि विचिकित्सा और शीलव्रत परामर्श। दीर्घनिकाय (अनु० पं० राहुल सांकृत्यायन), पृ०- ५७ बौद्धदर्शन मीमांसा, पृ०- १०३ जैन, बौद्ध और गीता के आचारदर्शनों का तुलनात्मक अध्ययन, भाग-२, पृ०-४७२ दीर्घनिकाय, पृ०- ५७ बौद्ध दर्शन-मीमांसा,पृ०- १०४
७७.
७८.
७९.
८०.
८४.
८७. ८८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344