________________
आध्यात्मिक विकास की भूमियाँ
७०.
७१.
७२.
७३.
७४.
७६.
शुभैकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् ॥ योगबिन्दु, ३६१ झाणजोगं समाहटु कायं विउसेज्जे सव्वसो। तितिक्खं परमंण नच्चा आमोक्खाए परिव्वएज्जासि। सूत्रकृतांग,१/८/४३६ तथा ध्यानचित्तनिरोधलक्षणं धर्मध्यानदिकं तत्र योगो विशिष्टमनोकवाक्काय-व्यापारस्तं ध्यानयोगम् ॥ वही, (टीका) अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । संज्ञानात् तद्वयुदासेन समता समतोच्यते ।। योगबिन्दु, ३६३ तथा व्यवहारकुदृष्ट्यौच्चैरिष्टानिष्टेषु वस्तुषु । कल्पितेषु विवेकेन, तत्त्वधी: समतोच्यते। योगभेदद्वात्रिंशिका, २२ ऋद्ध्यप्रवर्तनँ चैव सूक्ष्मकर्मक्षयस्तथा। अपेक्षातन्तुविच्छेदः फलमस्या: प्रचक्षते ।। योगबिन्दु, ३६४ अमन्दानन्द-जनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां राग-द्वेष-मल-क्षय: ।। योगशास्त्र, ४/५० समत्वमवलम्ब्यार्थ ध्यानं योगी सामाश्रयेत् । विना समत्वमारब्धे ध्याने स्वात्मा विडम्बयते ।। वही, ४/११२ रागादिध्वान्तविध्वंसे, कृते सामायिकांशुना। स्वस्मिन् स्वरूपं पश्यन्ति योगिनः परमात्मनः ॥ वही, ४/५३ विकल्पस्यन्दरूपाणां वृत्तीनामन्यजन्मनाम् । अपुनर्भावतो रोध: प्रोच्यते वृत्तिसंक्षय: ॥ योगभेदद्वात्रिंशिका, २५ पल्लवाद्यपुनर्भावो न स्कन्धापगमे तरोः ।। स्यान्मूलापगमे यद्वत् तद्वत् भवतरोरपि।। योगबिन्दु, ४०७
अतोऽपि केवलज्ञानं शैलेशीसम्परिग्रहः । मोक्षप्राप्तिरनाबाधा सदानन्दविधायनी ।। वही, ३६६ उपायत्वेऽत्र पूर्वेषामन्त्य एवावशिष्यते ।। तत्पञ्चमगुणस्थानादुपायोऽर्वागिति ॥ योगभेदद्वात्रिंशिका, ३१ अध्यात्मिक विकासक्रम, पृ०- ४८ मिलिन्दपञ्ह, २/१/८ सत्कायदृष्टि विचिकित्सा और शीलव्रत परामर्श। दीर्घनिकाय (अनु० पं० राहुल सांकृत्यायन), पृ०- ५७ बौद्धदर्शन मीमांसा, पृ०- १०३ जैन, बौद्ध और गीता के आचारदर्शनों का तुलनात्मक अध्ययन, भाग-२, पृ०-४७२ दीर्घनिकाय, पृ०- ५७ बौद्ध दर्शन-मीमांसा,पृ०- १०४
७७.
७८.
७९.
८०.
८४.
८७. ८८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org