________________
२७४
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
५१.
५६.
५८
कान्तायामेतदन्येषां प्रीतये धारणा परा । अतोऽत्र नान्यमुन्नित्यं मीमांसास्ति हितोदय । वही, १६१ अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः ।
प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ।। वही, १६२ ५३. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।।
सिद्ध्यसिद्ध्योः समो. भूत्वा समत्वं योग उच्यते।। श्रीमद्भगवतदगीता, २/४७-४८ ५४. ध्यानप्रिया प्रभा प्रायो नास्यां रूगत एव हि ।
तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता ॥ योगदृष्टिसमुच्चय, १६० सत्त्रवृत्तिपदं चेहासंगानुष्ठानसंज्ञितम्।। महापथप्रयाणं यदनागामिपदावहम् ।। वही, १७४ प्रशांतवाहितासंज्ञं विसभागपरिक्षयः ।
शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः ।। वही, १७५ ५७. निराचारपदोह्यस्यामतिचारविवर्जितः ।।
आरूढ़ारोहणाभावगतिवत्त्वस्य चेष्टितम् ।। वही, १७८ क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलान्वितः ।
परं परार्थं सम्पाद्य ततो योगान्तमश्नुते ।। वही, १८४ ___ अध्यात्म भावना ध्यानं समता वृतिसंक्षयः ।। मोक्षण योजनाद्योग एष श्रेष्ठो यथोत्तरम् ।। योगबिन्दु, ३१
औचित्याद् वृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् ।।
मैत्र्यादिसारमत्यन्तेमध्यात्मं तद्विदो विदुः । वही, ३५७ ६१. वही, ३५८
मैत्री-प्रमोद-कारुण्य-माध्यस्थानि नियोजयेत् । धर्म-ध्यानमुपस्कर्तुं तद्धि तस्य रसायनम् ॥ योगशास्त्र, ४/११७
भावश्चित्ताभिप्राय: । उत्तराध्ययन (टीका), २९/२२ ६४. भाव्यतेऽनयेति भावना। आवश्यकसूत्र (टीका, हरिभद्र) ,५
अभ्यासो वृद्धिमानस्य भावना बुद्धिसंगतः। निवृत्तिरशुभाभ्यासाद्भाववृद्धिश्च तत्फलम्। योगभेदद्वात्रिंशिका,९ तथा देखें योग बिन्दु, ३५९ भावनाजोगशुद्धप्पा जले दावा व आहिया । गावा व तीरसम्पन्ना, सत्वदुक्खाति उद्वई ।। सूत्रकृतांग, १/१५/५ ताश्च संवेगवैराग्ययमप्रशमसिद्धये ।
आलानिता मन:स्तम्भे मुनिभिर्मोक्तुमिच्छभिः ।। ज्ञानार्णव, २/६ ६८. संवेगवैराग्यार्थम् । तत्त्वार्थसूत्र, ७/७ ६९. एकाग्रचिन्तानिरोधो ध्यानम् । तत्त्वार्थसूत्र, ९/२७
६०.
६३.
६५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org