________________
३२.
३३.
३४.
३५.
३६.
३७.
३८.
३९.
४०.
४१.
४२.
४३.
४४.
४५.
४६.
४७.
४८.
४९.
५०.
आध्यात्मिक विकास की भूमियाँ
योगदृष्टिसमुच्चय, ४७
वही, ४८
भयं नातीव भवजं कृत्यहानिर्न चोचिते । तथानाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया | वही ४५ सुखासनसमायुक्तं बलायां दर्शनं दृढ़म् ।
परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ।। वही, ४९ कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा ।
यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा । वही, ५२ श्रुताभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः ।
फलं कर्मक्षयाख्यं स्यात् परबोधनिबन्धनम् । वही, ५४ परिष्कारगतः प्रायो विघातोऽपि न विद्यते ।
अविघातश्च सावद्यपरिहारान्महोदयः ॥ वही, ५६
असाधुतृष्णात्वरयोरभावावात् स्थिरं सुखं चासनमाविरस्ति | अध्यात्मतत्त्वालोक, ३/९८ प्राणायामवती दीप्रा न योगोत्थानवत्यलम् ।
तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता । योगदृष्टिसमुच्चय, ५७ रेचनाद्द्द्बाह्य भावनामन्तर्भावस्य पूरणात् ।
कुम्भनान्निश्चितार्थस्य प्राणायामश्च भावतः । ताराद्वात्रिंशिका १९ प्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामस्यामसंशयम् ।
प्राणांस्त्यजति धर्मार्थं न धर्मं प्राणसंकटे ॥ योगदृष्टिसमुच्चय, ५८ नैतद्वतौऽयं तत्तत्त्वे कदाचितुपजायते । वही, ६८
अवेधसंवेध पदाभिधेयौ मिथ्यात्वदोषाशय उच्यते स्म । उग्रोदये तत्र विवेकहीना अधोगतिं सूढ़धियो व्रजन्ति । अध्यात्मतत्त्वालोक, १०९ भवाम्भोधिसमुत्तारात् कर्मवज्रविभेदतः ।
ज्ञेय व्याप्तेश्च कात्स्र्त्स्न्येन सूक्ष्मत्वं नायमन्न तु ॥ योगदृष्टिसमुच्चय, ६६ अवेद्यसंवेद्यपदं सत्संगागमयोगतः ।
तबुर्गगतिप्रदं जैयं परमानन्द मिब्भता || ताराद्वात्रिंशिका, ३२ एवं विवेकिनो धीराः प्रत्याहारपरास्तथा । धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वतः ॥ योगदृष्टिसमुच्चय, १५७ णत्थि मम को वि मोहो बुज्झदि उवओग एव अहमिक्को । तं मोहणिम्ममत्तं समयस्स वियाणया विंति ॥ समयसार, ३६ अहमेक्को खुल सुद्धो दंसणणाणमइओ सदारुवी ।
वि अस्थि मज्झ किंचिवि अण्णं परमाणुमित्तं पि । वही, ३८ स्थिरायां दर्शनं नित्यं प्रत्याहारवदेव च ।
कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् । योगदृष्टिसमुच्चय, १५३
Jain Education International
२७३
For Private & Personal Use Only
www.jainelibrary.org