________________
२७२
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
NAGS
U
२४.
- २५.
२६.
जैन, बौद्ध और गीता के आचार दर्शनों को तुलनात्मक अध्ययन, पृ०- ४६३ ।। वही, पृ०-४६६ जैन धर्म-दर्शन, पृ०-४९८ वही, पृ०- ४९ गोम्मटसार, गाथा ६१ जैन धर्म-दर्शन, पृ०- ५० ज्ञानसार त्यागाष्टक (उद्धृत-दर्शन एवं चिन्तन, पं० सुखलाल संघवी), पृ०-२७५ ।। सच्छ्रद्धासंगतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात् सत्प्रवृत्तिपदावहः । योगदृष्टिसमुच्चय, १७ समेघामेघराज्यादौ सग्रहाद्यर्भकादिवत् ।
ओधदृष्टिरिह ज्ञेया मिथ्यादृष्टीतराश्रया । वही, १४ तृणगोमयकाष्ठाग्निकणदीप्रप्रभोपमा । रत्नतारार्कचन्द्राभा सदृष्टेट्टष्टिटरष्टधा ।। वही, १५ तृणगोमयकाष्ठाग्निकणदीप्रप्रभोपमा । रत्नतारार्कचन्द्राभाः क्रमेणेक्ष्वादिसत्रिभा ।। योगावतार द्वात्रिंशिका, २६ मित्रा-तारा-बला-दीप्रा-स्थिरा-कान्ता-प्रभा-परा । नामानि योगदृष्टीनां लक्षणं च निबोधत ।। योगदृष्टिसमुच्चय, १३ वही, ७० प्रतिपातयुताश्चाद्याश्चतस्रो नोत्तरास्तथा । सापायाऽपि चैतास्तत्प्रतिपातेन नेतरा: ।। वही,१९ मित्रा द्वात्रिंशिका- १ करोति योग बीजानामुपादानमिह स्थितः। अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः।। योगदृष्टिसमुच्च्य, २२ जिनेषु कुशलं चित्तं तत्रमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ वही, २३ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥ वही, २६ लेखना पूजना दानं श्रवणं वचनोद्ग्रह । प्रकाशनाथ स्वाध्यायश्चिन्ता भावनेति च ॥ वही, २८ तारायां तु मनाक्स्पष्टं, नियमश्च तथाविधः । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ।। वही, ४१ वही, ४६ अध्यात्मतत्त्वालोक, ४६ तथा भवत्यस्यामविभिन्नाप्रीतियोगकथासु च । यथाशक्त्युपचारश्च बहुमानश्च योगिषु ।। ताराद्वात्रिंशिका, ६
२७.
२८.
३०.
३१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org