________________
२७६
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
ه م له سه
९४.
९६.
२७.
८९. दीर्घनिकाय, पृ०- ५८
सत्कायदृष्टि, विचिकित्सा, शीलव्रत परामर्श, कामछन्द और व्यापाद। दीर्घनिकाय, पृ०- १२७ बौद्धदर्शन मीमांसा,पृ०- १०४ जैन, बौद्ध और गीता के आचारदर्शनों का तुलनात्मक अध्ययन, भाग-२ पृ०-४७३ १. सक्कायदिट्ठि २. विचिकच्छा ३. सीलव्रत परामास ४. कामराग ५. पटीघ ६. रूपराग ७. अरूपराग ८. मान ९. उद्धव १०. अविच्चा ।
विशुद्धिमार्ग, भाग-२, परिच्छेद २२, पृ०- २७१ ९५. चुल्लवग्ग, ४१४
मिलिन्दपह, ४/१/३
बौद्धदर्शन मीमांसा, पृ०- १०४ ९८. वही, ९९. दीर्घनिकाय (अनु० - राहुल सांकृत्यायन), पृ०- १२७ १००. जैन, बौद्ध तथा गीता के आचार दर्शनों का तुलनात्मक अध्ययन, पृ०, ४७४ १०१. दशभूमिकसूत्रम्, पृ०- १ १०२. यदिदमाजीविकाभयं वा अश्लोकभयं वा मरणभयं -----अतोऽस्य अश्लोकभयं
न भवति। आत्मदृष्टिविगमाच्च ...--- मरणभयं न भवति। मृतस्यैव में नियतं - ---दुर्गतिभयं न भवति। नास्ति में कश्यिदाशयेन---- पर्षच्छारधभयं न भवति।
एवं सर्वभयत्रासच्छम्भितत्वरोमहर्षापगतः।। वही, पृ०- ९ १०३. महापूजोपस्थानाय प्रथमं महाप्रणिधानमभिनिर्हरति। वही, पृ०- १० १०४. सर्व तथागतभाषितधर्मनेत्री संधारणाय सर्वबुद्धबोधिसत्त्वसुपरिग्रहाय
सर्वसम्यक्संबुद्धशासनपरिरक्षणाय----बुद्धोत्पादसद्धर्मपरिग्रहाय द्वितीयम्। वही तुषितभवनवासमादिं कृत्वा--यावन्महापरिनिर्वाणोपसंक्रमणाय तृतीयम्। वही, पृ०-१०
सर्वभूमिपरिशोधनम् ------चित्तोत्पादाभिनिर्हाराय चतुर्थम्। वही, पृ०- १० १०७. सर्वसत्त्वधातुपरिपाचनाय सर्वबुद्धधर्मावतारणाय..... सर्वज्ञज्ञानप्रतिष्ठापनाय -- पञ्चम्।
वही, पृ०- १० १०८. ------लोकधातुवैमात्र्यावतारणाय षष्ठम्। वही १०९. ------सर्वबुद्धक्षेत्रपरिशोधनाय सप्तमम्। वही
महायानावतारणाम अष्टम् । वही १११. सर्वबोधिसत्त्वचर्याचरणाय....अमोघसर्वचेष्टतायै नवमम् । ११२. अभिसम्बोधिमहाज्ञानाभिज्ञाभिनिर्हाराय दशमम्। वही ११३. -------दशभिः कुशलैः कर्मपथैः समन्वागतो भवति। वही, पृ०- १५ ११४. वही, पृ०-१५-१६
کی
ن
मा
११०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org