________________
X
श्रीजैनस्तोत्रसन्दोहे [श्रीहेमविमलयथा चाह थं कमलति नयादर्कयति वा
त्वदेकत्राणस्त्वामणुकमलहं स्तौमि च तथा ॥ २५ ॥ युवापि त्वं स्वामी सुकमलधिक्कारनिपुण- स्ततः ख्यातो गौरीकमल इव दुष्टान्धकहरः नवव्याख्याकाले कमलधरविस्तारिनिनदः ।
स्वयं पूज्यः स्वामी ननु कमलया भक्तिवशतः ॥ २६ ॥ निर्णिक्तीकृतसत्सहस्रकमलः स्वाङ्घ्रिद्वयस्पर्शनः
पूज्यस्त्वं कमलप्रभादिभिरभूत् त्वद्वाकरहस्यं विभो ! जानानः कमलप्रभोऽप्यपलपत् संसारचक्रभ्रमी
श्रीपालं कमलप्रभेव सुषुवे त्वामीश ! वामोत्तमम् ॥ २७ ॥ प्रस्फूर्जत्कमलप्रभावजलधिख्यातप्रतापोदयः श्रीसार्वः कमलस्वरामृतवरद्वीपानुगच्छद्यशा:।
टिप्पनम् । १ सूर्यम् । २ क-सूर्य महति-सूर्यार्चकः । ३ अणुकं-स्वल्पं मठतिभाद्यतीति अणुकमठ-स्वल्पमदोऽहम् । ४ रलयो रैक्ये कमरं-धनुः, पुष्प. धनु:-कन्दर्पः । ५ गौरीकान्तः-ईश्वरः । ६ कमलधरो-जलधरः । ७ कालव्यन्तरेन्द्रस्याप्रमहिषी कमलानाम । ८ शत्रुञ्जयः । ९ कमलप्रमा नाम व्यन्तरपत्नी । १० गुरुः कश्चित् । ११ यथा कमलप्रभा माता श्रीपालं सुषुवे तथा वामादेवी त्वाम् । १२ असंख्येसमुद्रद्वीपमध्ये कमलाभिधः समुद्रः। १३ कमलाभिधो द्वीपः ।