Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia
View full book text
________________
जैनसिद्ध न्तकौमुदी
मृत्रपाट
स्थ पचच्छिमपञ्चस्थिमी ॥८९ रातेरुत्तरपदस्यात् ॥ ८१ आन्मन्तस्य वः ॥ ८२ जसादिभ्यो वा ।। ८३ मातेच ॥ ८४. वस्सस्य बुसिमन्ते ॥८५ पङ्कादीनां संज्ञायां दीर्घः ॥ ८६थेरधीरसहायानामेरे रायानामेनः ॥ ८७ सफल फस्य हः ।। ८८ सुकुमारस्य सुगमलः ॥ ८१ इंगालादिभ्यो भवस्यादेखिः ॥ ९. दिसस्य रलावति ।। ९१ ईत्तादितः ॥ १२ लि. यस्य वा ॥१३ दोबिडीयतियतीयेषु ॥ ९४ तेरचणि च ।। २५ सव्यस्य सो दे ॥ ९६ जाणस्यादेयः ॥ ९७ आतो दहस्य डः ।। १८ सदस्यास्वादे दयोस्तो यः ॥ ९९ अातो दीवस्य दो लः कणतेतेषु ॥ १०० पादिजे ॥ १०१ वस्ययो वा।। १०२ ने कसायादेः ॥ १०३ खे तस्य छः ॥१०४ गिगहस्य धिंसुः १०५ णिच्चे चयोस्तियः ॥ १०६ गिहस्य गहघरहराः ॥ १०७ मेसजस्य हः ।। १०८ परिवाट्यो डः॥ १०६अहेरत्तस्य ठयी ।। ११० बीभत्यस्य छश्च ।। १११ डरयोर्लो लस्य रः॥ ११२ अलावुरिवोर्लोपः ॥ ११३ लुक्खादीनां हः ॥ ११४ पासो स्टस्य तः ॥ ११५ मणादायस्य मः ॥ ११६ पणस्य दिः ।। ११७ मडस्येल्ले ॥ १२८ उपमादीनामगि द्विः ॥ ११९ पयडेयः ॥ १२० दयादीनां चः ॥ १२१तीयस्य नः ॥ १२२ हिमि यः ॥ १२३ एति दिसस्य हः॥ १२४ माणे वा ॥ १२५ विप्पाभ्यां नमस्य वो न्तौ ॥ १२६उपसात्लडस्य यः ॥ १२७ लुणस्येने यः ॥ १२८ वहस्यहो झो दिश्च ॥ १२९ कर्मणि चाति ॥ १३० न्ते वा ।। १३१. विचस्य तिन्योः ॥ १३२ व्ययस्य चस्त्यादौ ॥ १३३ सुयश्य वस्तितयोः ॥ १३४ अभे रंजस्य गः ॥ १३५ अदितयोरिवं. कादेशे ॥१३६ किलामय वो न्तिकमगोः ॥ १३७ चयस्यको
Aho ! Shrutgyanam

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328