Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia
View full book text
________________
जैनसिद्धान्तकौमुदी
ह्रस्य यः ॥ १७२ इति पादः ॥ १७३ आतस्सुणेपूस ॥ १७४ निव्वरवरसयोस्तौ ।। १७५ आपाभ्यां सवस्य हो दिउर्भरणे वा ।। १७३ व्यञ्जनादेवः क्रियासमभिहारे || १७७ आदेः सस्वरस्य द्विः || १७८ द्विरुक्तस्या देवृद्धिः ॥ १७९ लबस्य पो बहुलम् ॥ १८० कमाप चकमः ॥ १८१ आवकरोति ॥ १८२ उपमानादाचारे || १८३ आये विजोविजुयो चा || १८४ विसस्य द्विः सस्य ॥ १८५ धुत्तादारः ॥
(२४४)
सूत्रपाठ
द्वितीयः पादः ॥
१ प्रेरणायामावः ॥ २ खमादीनामादेवृद्धिः ॥ ३ आवश्च करादिभ्यः ॥ ४ करग जोज लपज्जल विहडानामावे वा ५ ॥ कुप्पस्य पयोरिते च वः ॥ ६ पात्किखवस्य च्छः ॥ ७ आवे जादीनामेकादेशस्य ह्रस्वः || ८ ज्कामस्येले ॥६रूमो न
स्य दयो । १० पजस्य पयः १९ अहेरुवाणि || १२ आतो जयोस्तों ॥। १३ औ च सुज्झस्य सोहः ॥ १४ पो डजिः ॥ १५ एन्तहिष्विर्डजे ॥ १६ बीहस्येज्जे भेसः सावस्य ॥ १७ भुंजस्य भोयो वा ॥ १८ पान्मुञ्चात्सस्य खड् ॥ १६ च्छोलादिभ्यो यः ॥ २० रजस्येंते चरंजः ॥ २१ न्ते वा ॥ २२ उमिज्जयोर्जियोर्यः ॥ २३ अहेरेरावन्तावयः ॥ २४ वा णे ॥ २५ अहेझ दीर्यो धातोः ॥ २६ एस्तारे ॥ २७ सादौ च ॥ २८ वस्य तन्वे लोपः || २९ अत्यभिप्पाभ्यामयति ॥ ३० आज्ञायामातः स्मसात्सेर्डिस् || ३१ व्वयस्य वः ॥ ३२ उज्जयामयोलोपौ ॥ ३३ न्हो ण आवस्य ॥ ३४ उपसत्य तः || ३५ नेव || ३६ पान्न || ३७ भमाडुः ॥ ३८ सहाय वः ।। ३९ बहस्य घो णमाणयोव ॥। ४० भा
Aho! Shrutgyanam

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328