Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia

View full book text
Previous | Next

Page 278
________________ (RE) वकर्मणोरिज्जः ॥ ४१ कत्तादिभ्योऽत् ॥ ४२ कराद्वा ॥ ४३ गादिभ्यो यः ॥ ४४ अभिघट्टादिय: ।। ४५ घसाद ॥ ४६ किणादीनामादिरहितानामिज्जे लोपः ॥ ४७ उवाद्गमस्यन्ते ॥ ४८ तरस्य वा ॥ ४९ हः कत्तगिरहहहहवहानामति ॥ ५० करस्य वा ॥ ५९ करहर दिसानामीरादेः स्वरस्य ॥ ५२ गाहां ये ॥ ५३ परे न्तमाणयोर्न || ५४ गिण्हस्य चेप्पः ॥ ५५ खान्नाहोभ्य इज्जस्थ ॥ ५६ जिणान्मः प्रवर्त्तनायाम् ॥ ५७ द्दवस्य दुयः ॥ ५८ धरिसस्य धासः ॥ ५९ इज्जे दीर्घः फासस्य || ६० उदोपडिभ्यो मो मिणः ॥ ६१ न्ते परे ॥ ६२ लक्खाद्यस्येट् || ६३ वस्योस्तयोर्वचस्य ॥ ६४ आदेरस्य ॥ ६५ क्विस्य पोsडयो: ।। ६६ गमादीनामति द्विः ॥ ६७ जिणस्यचः ॥ ६८ त्थुणघुणसुणानां वः ॥ ६९ बन्धस्य झः ॥ ७० न्तेल भादेः ॥ ७१ हणस्य मः ॥ तृतीयः पादः ॥ सेठिया ग्रंथमाला सूत्रपाठ १ कृत् ॥ २ कत्तुरे ये पूर्वकाले त्तात्तृमुणेयाः ॥ ३ पाउकरादेः || ४ उपसर्गाड्डो वा ॥ ५ इप्रभृतिभ्यश्च ॥ ६ अतेरेय डे ॥ ७ पडेरेकादेशस्योत् ॥ ८ पतेर्दीर्घस्त इट् ॥ ९ ६ए ॥ १० पेसादेरियस्यादितः ॥ ११ पेहादिभ्यो यस्यैत् ॥ १२ इ: कायोः || १३ चयस्यादेः || १४ यागे जयस्य जिठः ॥ १५ छिक्कस्य त्तिदीर्घकलोपौ ॥ १६ गमभन्न दिसहणेभ्यस्तात्तुतव्वा डितोऽनिटो गन्नयोर्मः || १७ तात्त्वोरादितलोपः ॥ १८ छुभदिसमुंच परिभुंजल भेभ्यस्तुः || १६ परेश्वयात् त्तएः ॥ २० भुंजात्केवलात् ॥ २१ वसाच्च ।। २२ आतो गमात्तो वेट् ॥ २३ गमगिन्छुभदिवुर्मुचलभेभ्यस्त्तोरनुस्वारः ॥ २४ऊणस्य वा || २५ उदो धरात्तोः ॥ २६ छुभभुंजमुंचदिसलभेभ्य Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328