Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia

View full book text
Previous | Next

Page 283
________________ जैनसिद्धान्तकौमुदी (२५१) सूत्रपाठ के रलोपः ॥ ४९ सुवस्येणि सः ॥ ५० नेष्ठहस्य वोणे ॥ ५१ जयस्य कणि जये। तृतीयः पादः ॥ १ भावेऽणदाणणातयः॥२ अणहहाभ्यां णिः ॥ ३ उद्वादिभ्यो डिः ॥ ४ उपसर्गाद्धः ॥ ५ चयादाकः ॥ ६ आदेरिराके ॥ आमन्नात्करणे ॥ ८मुंचात्खगालोपश्च॥९क्खिसाभ्यां डायः । १० जुज्झात्तश्च ॥ ११ हणाचा ॥१२ हिंसाद्या च ॥ १३ खिजादिभ्य इयः ॥ १४ करस्येदिये॥१५ प्रातस्तौ वा ॥ १६ पानिपेभ्यो लोपो रः ॥ १७ निपाभ्यां डस्तेरादेः ॥ १८ इधाटो वा ॥१६ टोत्कसयोस्तौ॥२० सासस्यातः ॥ २१ धरस्य ॥ २२ वत्तस्य डौ ॥ २३ गेहो गिज्झस्य ।। २४ कीरस्य गमागयोहस्वः ॥ २५ जोयस्य तौ यलोपश्च ॥ २६ उदो मन्जस्यातयोगदतः ॥ २७ पापोरोःकरेऽणयोः ॥ २८ अवात्कमस्याणि को द्विः ॥ २९ धमस्य णावयोमस्य ॥ ३० उदो दी? णे ॥ ३१ दिसपासुजलभवचानां स्वार्थेच्छायां दिदिक्खा-पिवासा-बुभुक्रवा-लिच्छा-विवक्खाः ।। ३२ मकुंचादिभ्यो णाणौ गित् ॥ ३३ आविभ्यां क्विवाहा ।। ३४ इदिणयोः क्विकिणचिणानामयति ।। ३५ आऽणुपेभ्यो मिलो वाणे ॥ ३६ अवपरिभ्याम्सो वसस्य ॥ ३७ ते वस्योम् ।।३८इते वा ॥३६ दामीणस्तान्तस्य सपरेः॥ ४० आतो मुसस्याणयोमरिसः ॥ ४१ वेरति वीमंसः ॥ ४२ उदस्थंभस्य खंभः॥४३ सन्जस्य जग्गंगौ ॥ ४४ आणिज्जयोः सलहस्य मिलाहसलाहौ ॥ ४५ मिंचस्य सेकः ॥"४६ ईतः सिलीसस्यैत् ॥ ४७ संभस्य रोहः ॥ ४८ उपसर्गाद्धणस्याति Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328