Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia

View full book text
Previous | Next

Page 286
________________ सेठियाप्रन्यमाला वार्तिकपाठ ९६ उमगायोर्निरः ॥९७ उदस्ति॥९८ऊणे निरो जिगास्य॥ ०९ आयो माणे कर्मणि ॥ १०० उन्नेः विखवस्य वेः स्से ॥ १०१ आतदिभिदयोरिन्दस्यायि ॥ १०२ समुदो हि न्तो च ॥ १०३ अणोणतिन्तित्तात्तुतारेष्वेदः ।।१०४ एजो डे॥ १०५ मुंचस्य येऽनुस्वारस्य ॥ १०६ करादावस्यातः ॥ १०७ पात्कडात्सवस्य ॥ १०८ उस्सुयान्माण आयस्य ॥ १०६ अनुकरणधवलादिभ्यश्च॥११० पंसुलादिभ्यष्टिमंतार्थयोश्च॥ १९१ घरस्य तुत्तुमोः ॥ ११२ ममान्न ।। ११३ मेरादेःसलोपौ ॥ ११४ बुसद्दहाभ्यां माणस्यादेः ।। ११५ समः कुंचस्थाणितयोरनुस्वारस्य च ॥ ११६ जहस्ते ॥ ११७ समः कुंचस्य णे ॥ ११८ इगाणोर्जुजस्य गश्च ॥ १९६ पन्नवपन्जभुंजयच्चानां तारे ॥ ॥ इति चतुर्थोऽध्यायः॥ इति सूत्रपाठः ॥ वार्त्तिकपाठः॥ पृष्टाङ्क वार्तिक २१३ असालण भक्ष्ये वक्तव्यः ॥३४॥१४॥ २४ आमन्त्रणे डम् वक्तव्यः ॥२॥१८॥ ३८ इमात्सेर्डी साए: कचिवक्तव्यः ॥२१॥५७।। १४ उडजे वस्य चोपसंख्यानम् ॥१४॥२०॥ १७६ काहराभ्यां टू रलोपश्च वक्तव्यः ॥३॥३॥१२॥ २१५ किणस्योमियतव्वेष्विणस्य लोपोवाच्यः॥३।४।१.७॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328